________________
भाष्यम् उ० ६ ० १८
गोतार्थानां पृथक्प्राकारादिवस तिवासविधिः १५५
पूर्वसूत्रे अगीतार्थाना से कप्राकारैकद्वारा दिविशिष्टवसतिमधिकृत्य निमेषः कृतः, सम्प्रति अनेकद्वारानेकप्रकार विशिष्टवसतौ गीतार्थनिश्रिता ये वसन्ति तानधिकृत्य प्रदर्शयितुमाह-'से गामंसि वा' इत्यादि ।
सूत्रम् — से गामंसि वा जाव रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिवखमणपसाए नो कप्पर बहुपि अगडनुयाणं एगयओ वत्थए, अस्थिय इत्थ of a आयारपकप्पधरे, जे तइयं स्यणि संवसर, नत्यि य इत्य के छेए वा परिहारे वा नत्थि य इत्य के आगारपकप्पधरे जे तइयं रयणि संवसइ सब्बेसि तेसिं तप्पत्तियं छेए वा परिहारे वा ॥ ० १८ ॥
छाया -- अथ ग्रामे वा यावद्द् राजधान्यां वा अभिनिवगडायाम् अभिनिद्वारायाम् अभिनिष्क्रमणप्रवेशायाम् मो कल्पते बहूनामपि प्रकृतश्रुतानाम् एकतो वस्तुम् अस्ति arr कश्चिद् आधारप्रकल्पधरो यस्तृतीयां रजनीं संवसति, नास्ति चात्र कश्चित् छेदो या परिहारो वा नाति आय कश्विद् मायरो वस्तुतीयां रजनीं संघसति, शेषां सर्वेषां सत्प्रत्ययं छेदो वा परिहारो वा ॥ सू० १८ ॥
}
भाष्यम् ' से गामंसि वा जाव रायहाणिसि वा' अथाऽनन्तरं प्रामे वा अत्र यावत्पदेन नगरे वा खेटे वा, कर्बटे वा, मडम्बे वा, द्रोणमुखे वा, पट्टने वा ( पचने वा) निगमे वा भाश्रमे वा, संबादेवा, संनिवेशे वा इति संग्राम् ग्रामादिराजधानीपर्यन्तेषु जननिवासस्थानेषु 'अभिणिव्वगडाए' अभिनिवगडायाम्, तत्राऽभि - प्रत्येकं पृथक् पृथक् नियता वडा परिक्षेपो यस्यां सा अभिनिवगडा तस्यां पृथक् पृथक् परिक्षेपक्त्यां वसतौ 'अभिनिदुवाराए' अभिनिद्वारायाम् प्रत्येकं पृथक् पृथग नियतद्वारवत्याम् 'अभिणिक्खमगपवेसाए' अभिनिष्कमणप्रवेशायाम्, तत्राऽभि - प्रत्येकं पृथक् पृथग् निष्क्रमणं बहिर्गमनं प्रवेशोऽन्तर्गमनं निष्कमणप्रवेशमार्गों यस्यां सा - अभिनिष्क्रमणप्रवेशा तस्यां वसती 'नो कप्पड़' नो कल्पते, 'बहूत्रि अगडसुयाणं' बहूनामनेकेषामपि अकृतश्रुतानाम्, न कृतानि - नाधीतानि श्रुतानि - आवाराङ्ग निशोथादिसूत्र जातानि यैस्से-8 - अकृतश्रुताः मनधीतसूत्रार्थाः - अगीतार्था इत्यर्थः तेषामक्कृतश्रुतानामनेकेषामपि 'पगयओ Terए' एक एकत्र वस्तुं निवास कर्त्तुं न कल्पते इति किं सर्वथैवाऽकृतश्रुतानाम् एकत्र वसतौ निवासो न कल्पते ? इति न, यदि तत्र तन्मध्ये कोऽपि - आचारप्रकल्पधरो विद्यते, तदा तेषां तत्र गीतार्थस्य निश्रया एकत्र बासः कल्पते,