________________
वृहत्कल्पसूत्रे
दर्शयति -तंजा' इत्यादि । 'तंजडा तयथा तानि यथा -जागामेकम्-जलमानां गमनशीलानां भेषादीनामिदं जाङ्गमिकम् मेपादिरोमनिष्पन्नम् मौणिमित्यर्थः १, भाङ्गिकम्-मरैः मतस्यादिग्भिनिष्पन्नं भाकिम् २, शाणकम् -शगः स्वनामाच्यातस्तृगविशेषः, तेन निष्पन्न शाणकं शणसूत्रास्त्रम् ३, पोत कम्-पोतः कपोसन्तेन निष्पन्न पोती कापासवस्त्रम् ४, तिरीटप कम्-तिरीटो वृक्षविशेषस्तस्य स्वभिनिष्पादिन तिरीटपट्टकम् एतन्नामकं पञ्चम वस्त्रम् । एतानि उपर्युक्तानि पञ्चविधानि वस्त्राणि नियनिय योना कमते, न तु तदिनानि क्षौ मदुकूलचीनांशुकादिवस्त्राणि कल्पते । अत्र जङ्गमशब्देन असप्राणिनो गृह्मन्ते तक त्रमप्राण्याप्तमुर्तवस्त्रं कल्पते इति प्रोक्तम् ! तत्राह-जङ्गमा द्विविधाः विकन्द्रियाः पञ्चेन्द्रिया च, तत्र विकन्द्रियमायया मनसूत्रनिमितानि शौमादिवस्त्राणि न कल्पन्ते प्राणिवाचन सङ्गान्, अत्र जङ्गमशब्देन पवेन्द्रिया गुह्यन्ते तेषां रोमभिर्निपन्न वस्त्रं कल्पते, तेषां परि. वर्द्धितरोमानेन न किमपि दुःखं भवति प्रत्युत तेषां मुखानुभवो भवति ततो जाङ्गमिकशब्देन ऊर्णावस्त्र बोध्यम्, अत्र प्राणिपीडालेशासंभवात् ।। सू० २५॥
पूर्व वस्त्रग्रहणसूत्रं प्रोक्तम् ,तरप्रसङ्गात् रजोहरणप्रहणमूत्रमाह-कप्पई' इत्यादि ।
सूत्रम् --कप्पइ निग्गंधाण वा निगांधीण वा इमाई पंच स्यहरगाई धारितए वा परिहरिनए वा, नहा--उविगए, उहिए, साणए, बच्चाचिष्पण, मुंजचिप्पए नाम पंचमे ।। सू० २६ ।।
छाया - कल्पते निर्ग्रन्थानां वा निम्रन्धोनो वा इमानि पञ्च रजोहरणानि धारयितुं वा परिहतुं वा, तद्यथा-प्रोणिकर, औष्टिकम्, शाणकम्, वद्याचिम्पकम्, मुजविपकं नाम पञ्चमम् ॥ ० २६ ॥
चूर्गी--'कप्पड़' इति । निर्भन्थानां वा नियन्योनां वा इमानि अग्रे वक्ष्यमाणानि पञ्च-पञ्चप्रकारकाणि रजोहरणानि-नो द्विवियं द्रव्यतो भावतश्च, तत्र द्रव्यरजो घूयादिकम् , मावस्जःअष्टविधकर्म, ततो द्विविधमपि रजो हरतोति रजोइरणम् । तत्र दन्यरजोहरणेन आदाननिक्षेपपरिष्ठापनादिकार्ये भूमिगत कुन्थुपिपालिकादिलवुजन्तुनां निवारणं भवति ततः संयमयोगाः संपन्ना भवन्ति । भावरजोहरणेन कमलशोधिर्जायते, तानि पञ्चप्रकारकाणि कल्पन्ते, तदेव दर्शयतितद्यथा तानीमानि - औणि मेषाधूर्णानिष्पन्नम् १, औष्ट्रिकम्-उष्ट्ररोमनिष्पन्नम् २, शणकम्शणसूत्रनिष्पन्नम् ३, बच्चाचिप्पकम्--वाचा-दीकारतणविशेषस्तस्य वल्कलः, तस्य चिप्पकन कुहितेन कुद्वितत्वविशेषेण निष्पन्न कच्चाचिप्पकम् ४, मुंबविपके-मुनस्य शरस्तम्भस्य चिप्पकेन कुट्टितेन कुट्टितमुजेन निष्पादितं नाम पञ्चमं रजोहरणम् ५, एतानि पञ्चविधानि रजोहरणानि साधुसाध्वीना कल्पते नान्यानि कासिकादिसूत्रनिष्पन्नानि, तैः कुन्थुपिपीलिकादीनां सम्यग रक्षणासंभवात् । अत्र वचाचिप मुन्नचिपक नाम कस्मिंश्चिदेशविशेपे चिप्पकनामको दर्माकारस्तृणविशेषो भवति, तं च प्रथम चिप्पिया कुविधा तदीय क्षोदं कृतरूपं कृत्वा कर्त्तयति ततः सूत्राणि