________________
चुणिभाग्यावधी १०-१ सू० २५-२६
वस्थरजोहरणप्रहणविधिः ५३ अथ शय्यातरपिण्डविषयान् संगृलाह भाष्यकार:-'अनीहर्ड' इत्यादि । भाष्यम्-अनीइई नीहडं चा, आइडिया तहेव य | मोइडिया असिया वा, पूधाम चउविहं ॥२॥ सागारियस्स संबंधो, जत्थ जारिसतारिसो । साहणं कप्पए नो तं, कप्पे संबंधज्जियं ॥३॥ छाया— अनिहतं निहत वा, माइतिका तथैव च । नितिका अंशिका था, पूज्यभक्तं चतुर्विधम् ।। २ ।। सागारिकस्य संबन्यो, यत्र यावशतारशः । साधूनां कल्पते नो तत्, कल्पेत सम्बन्धजितम् ॥ ३ ॥
अवचूरी—'अनोइड' इति । मनितम् यद् अन्यस्मै वितरणाय अन्यदीयगृहे न नीत शल्यातरगृह एव स्थितं तत् १, निहतं यत् शय्यातरगृहादन्यदीयगृहे प्राप्तम् २, आवतिका-अन्यस्माद गृहात् शय्यातरगृहे समागता 'परोसा' इतिलोकप्रसिद्धा प्रामृतिकारूपा ३, निवृतिका-शय्यातरगृहादन्यदीयगृहे प्रेषिता प्रमातिना ४, मंशिक' दातारपहितारित्रिम पशुजनानां त्रिभागैः संमिश्रा ५, चतुर्विध पूज्यभक्तम् , तत्र प्रथमं कक्षाचार्यादिपूज्य जनमुद्दिश्य संपादितं प्रातिहारिकत्वेन तस्मै प्रदत्त सागारिकेण दीयमानम् १, द्वितीय-पूर्वोक्तप्रकारमशनादि सागारिकस्य पूज्येन दीयमानम् २, तृतीयं तादृशमशनादि अप्राविहारिकत्वेन पूण्याय प्रदत्तं किन्तु तत् सागारिकेण दीयमानम् ३, एतात्रयमप्य कम्प्यम् । चथुथै तादृशमशनादि अनातिहारिकत्वेन प्याय प्रदतं सागारिकं वयित्वा पूग्यहस्तेन दीयमानम् ४, एतत्कल्प्यम् । पषु नवविधेषु अशनादिषु मध्ये यत्र यस्मिन् करिमश्चिदशनादौ सागारिकस्य यादृशतादृशो यः कोऽपि सम्बन्धः स्वस्वविषयो हस्तदानविषयो विभागविषयो वा एतादशोऽन्यो वा कोऽपि सम्बन्धो भवेत् तदशनादि साधूनां नो कल्पते, किन्तु यत् सम्बन्धवर्जिते-स्वत्वसम्बन्धहस्तदानसम्बन्धविभागसम्पन्धवर्जितं भवेत् तत् साधूनां कल्पेत ॥ २-३॥
__ पूर्वमाहारसूत्रं प्रोक्तम्, आहारानन्तरं वस्त्रप्रसङ्ग इति वस्नग्रहणसूत्रमाइ-'कप्पइ. पंच वस्थाई इत्यादि ।
सूत्रम्--कप्पइ निग्गंथाण वा निमांयीण या इमाई पंच वत्थाई धारिसए वा परिहरित्तए वा तं जहाजंगिए भंगिए साणए पोत्नए तिरीडपट्टे नाम पंचमे ॥५० २५ ॥
छाया-कल्पते निर्मेन्यानां वा निप्रेन्योनां वा प्रमानि पञ्च वस्त्राणि धारयितुं वा परि घा, तप्रथा-जामिका, भाषिकम् , शाणकम् पोतकम् तिरीटपट्टकं नाम पञ्चमम् ॥ सू० २५ ॥
चूर्णी-'कम्पइ' इति । निर्मन्थानां वा निम्रन्थीनां वा हमानि वस्यमाणानि पञ्च पञ्चप्रकारकाणि वस्त्राणि धारयितुं वा स्वनिश्रायां स्थापयितुं, तथा परिहर्नु वा उपभोक्तुं कल्पते, तान्येव