________________
घृहत्करपक्षले दधात् तथापि तदशनादि 'से' तस्य साधोः प्रतिग्रहीतुं न कल्पते, तदशनादेः सागारिकस्वस्ववत्वात् ॥ सू० २२ ॥
साम्प्रतं पूज्य भक्तविषयकं तृतीय सूत्रमाह-'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियस्स पूयाभत्ते उदेसिए चेइप पाहुड़ियाए सागारियस्स उबगरणमाए निहिए निसिद्धे अपाडिहारिए तं सागारिभो देइ सागारियपरिजणो वा देइ तम्हा दावए नो से कपई पडिगाहित्तए ॥ सू०२३॥
छाया-सागारिकस्य पूज्यभक्तम् औद्देशिकम् चेतितं प्राभूतिकायाम् सागारिकस्योपकरणजाते निमितं निसृष्टम् अप्राविहारिकम् तत् सागारिको वदाति सागारिकपरिअमो दा याति सपा स्यात् गो बस्य कल्पते प्रतिग्रहीतुम् ॥ सू० २३ ।। ।
चूर्णी —'सागारियस्स' इति । एतदपि सूत्र पूर्ववदेव व्याख्येयम् , नवरं विशेषत्वयम्यत् पूर्वसूत्रद्वये पूज्यभक्तं 'प्रातिहारिकम्' इति भुक्तोद्वरितस्य पुनर्महणयोग्यम्-इति कथितम्, अस्मिन् सूत्रे अप्रातिहारिक 'मुक्तोद्वरित पुनरस्मभ्यं प्रत्यर्पणीय' मितिप्रतिज्ञाचार्जितं भवता सर्व तत्रैव स्थाय मास्मभ्यं दातव्यम् वयं नो प्रतिग्रहोण्यामः' इत्येचे प्रतिज्ञया प्रदत्तं भवेत् तथापि सागारिकेण सागारिकपरिजनेन वा दीयमान तदशनादि साधोर्न कल्पते तस्य सागारिकतस्परिननहस्तस्पर्शदोषसद्भावात्, तदाहारे प्रकृतिभनकसागारिकेण निदोषवस्तुनि भकिवशात् स्वकीयाऽन्यवस्तुप्रक्षेपणसंभवामचेति ॥ सू० २३ ॥
अथ प्रयभक्तविषये तदाहारग्रहणप्रकारप्रतिपादकं चतुर्थ सूत्रमाह-'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियरस पूयाभत्ते उदेसिए चेइए पाहुडियाए सागारियस्स उवगरणमाए निहिए निसिढे अपडिझारिए तं नो सागारिओ देइ नो सागरियस्स परिजणो बा देई सागारियस्स पूया देह तम्हा दावए एवं से कपइ पडिग्गादित्तए ॥सू. २४ ॥
छाया-सागारिकस्य पूज्यभक्तम् आइशिकं चेतितं प्राभूतिकायाम्, सागारिकस्य उपकरणजाते निहितं निपटम् अप्रातिहारिकं तद् नो सागारिको ददाति नो सागारिकस्य परिजनो वा ददाति, सागारिकस्य पूज्यो ददाति तस्मात् दयात् एवं तस्थ करपते प्रतिग्रहीतुम् ॥ सू० २४ ॥
चूर्णी --'सागारियस्स' इति । सागारिकस्य पुण्यभक्तं पूर्वप्रदर्शितप्रकारकं तत् अप्रानिहारिक पुनः प्रस्यर्पणप्रतिज्ञारहितं भवेत् तत्पुनः नो सागारिको ददाति नो वा सागारिकपरिजनो ददाति किन्तु तदाहारजातम् अवातिहारिकवेन गृहीतं शय्यासरस्ववयिनिर्मुक्तं सागारिकस्य पूज्यः स्वहस्तेन ददाति तस्मात् तादृशादाहारजातमध्यात् दद्यात् एवं सति तस्य भिक्षार्थमुपागतस्य साधोः प्रतिग्रहीतुम् उपादातुं कल्पते, अस्याऽप्रातिहारिकत्वेन शण्यातरवत्वराहित्यात्, शय्यातरस्य तत्परिअनस्य च हस्तस्पर्शवर्जितत्वाच्च ॥ सू० २४ ॥