________________
वृणिभाष्याषचूरो उ० २. सू० २६
उद्देशक्षमाप्तिः ५५ जायन्ते, तैर्चच्चासुत्रश्च प्रावरणास्तरणादीनि निष्पादयन्ति, तत्स्त्रनिष्पन्नं रजोहरणं वश्चाचिप्पकमुध्यते । एवं देशविशेषे मुनाभिधस्तृणविशेषः, तमपि कुट्टयित्वा पूर्ववदेव सूत्राणि कयन्ते,तैः सूत्रैनिष्पन्नं रजोहरणं मुअचिप्पकं प्रोच्यते । वस्त्रप्रकरणोक्तरीत्येव सूत्रोक्तानां पश्चचिघानां रजोहरणानां प्रहणं श्रमणैः कर्त्तव्यम् । तत्रापि कमेण पूर्वपूर्वस्याभावे उत्तरोतरजोहरणं पाहात्वेन बोध्यम् । उत्सर्गेण तु सूत्रे प्रथगतया प्रोक्तम् भौर्णिकमेव रजोहरणं प्राय, सूत्रे तस्य भगवता प्रथमतया गृहीतस्वादिति ।। सू० २६ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगयपवनैकग्रन्थनिर्मापक-वादिमानमर्दक - श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालबाह्मचारि- जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालमतिविरचितायो “वृहत्कल्पसूत्रस्य"
चूर्णि-माध्या.ऽवचूरीरूपामां व्याख्यायां
द्वितीयोद्देशकः समाः ।।२।।
સરસ્વતિહેન મણીલાલ શાહ