________________
। अथ तृतीयोद्देशकः । व्याख्यातो द्वितीयोदेशकः, साम्प्रतं तृतीयोदेशकः प्रस्तूयते, अत्र द्वितीयोदेशकान्तिमसूत्रणास्य तृतीयोद्देशकस्पादिसूत्रेण सह कः सम्बन्धः । इति भाष्यकारः सम्बन्ध प्रदर्शयति'वत्थरोहरणाणं' इत्यादि ।
भाष्यम्-वत्थरओहरणाणं, पुत्र वुत्तो विही समासेण । तसि निम्गंधीण, दाणविदा एस्थ नाथची ॥१॥ गच्छइ तासिं वसदि, गणचिंताकारगो पयाएउ । तस्स विही इह कत्था, संबंधो एत्थ एसेव ॥२॥ छाया-वस्त्ररजोहरणानां पूर्वमुचो विधिः समासेन | तेषां निन्थीभ्यो, दानयिधिरत्र हातव्यः ॥१॥ गच्छति तासां वसति, गणचिन्ताकारका प्रदातुम् । तस्य विधिरिह कथ्यते, सम्बन्धोऽये पप पव ॥२॥
अवचूरी—'वत्य' इति । पूर्व द्वितीयोदेशस्यान्तिमे सूत्रद्वये वस्त्ररजोहरणानां विधि:वस्त्रस्य पञ्चविधत्वं रजोहरणस्य पञ्चविधत्वं चेति तद्रूपो विधिः समासेन संक्षेपेण उक्त; कथितः । अत्र अस्मिन् तृतीयोदेशकस्य प्रथमसूत्रे तेषां पूर्वोक्तप्रकाराणां वखाणां रजोहरणानां च निम्रन्थोम्यो दानविधिः दानविषयो विधिः ज्ञातव्यः ॥१॥
ततः गणचिन्ताकारकः गणव्यवस्थाकारको गणधरः वस्त्ररजोहरणानि निम्रन्थोप्रायोग्याणि प्रदातुं यथाकल्पं वितरीतुं तासां निग्रन्थीनां वसतिं गच्छति, तस्य साध्वीवसतिगमनशीलस्य साधोः विधिः-तत्र गमनागमनस्थानादिरूपः निषेघविधानात्मकः साधुकल्प इह अस्मिन् दक्ष्यमाणे तृतीयोदेशकस्यादिसूत्रे कथ्यते प्रतिपाद्यते । मत्रास्मिन् प्रकरणे पूर्वापरसूत्रयोः एष एव सम्बन्धोऽस्तोति ॥ २॥
इत्यनेन सम्बन्धेनायातस्यास्य तृतीयोदेशकस्येदं निम्रन्थ्युपाश्रयगमनस्थानादिप्रतिपादकमादिसूत्रम्-'नो कप्पइ निग्गंधाणं' इत्यादि ।।
सूत्रम्-नो कप्पइ निग्गंथाणं, निग्गंधीणं उबस्सयंसि चिहिचए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहार आइरित्तए, उच्चारं वा पासवणं वा खेलं वा सिधाण वा परिहवित्तए सज्झायं वा करित्तए, शाणं वा झाइचए, काउस्सगं वा करिसए, ठाणं वा ठाइत्तए ॥ सू०१॥
छाया—नो कल्पसे निर्ग्रन्थानां, निर्ग्रन्थीनामुपाये स्थातुं वा निपतं वा स्वग्घर्तयितुं वा निदायितुं वा प्रचलायितु वा, अशनं वा पानं वा खाद्यं वा स्वावा आहारमाहर्तुम्, इञ्चार वा प्रसवणं वा खेले वा सिमाणं वा परिष्ठापयितुम्, स्वध्याय या कर्तुम्, ध्यानं वा ध्यातुम्, कायोत्सर्ग वा कर्त्तम्, स्थानं वा स्थातुम् । सू०१॥
चूर्णी--'नो कप्पइ निग्गंथाण' इति । निर्ग्रन्थीनामुपाश्रये वस्त्रदानादिकार्यवशात्तत्र गतानां निर्ग्रन्यानाम अमेऽनुपदं वक्ष्यमाणानि स्थानादीनि कत्तुं न कल्पते । तान्येव दर्शयति-निर्यन्थी