________________
इत्कल्पसूत्रे कल्पते तस्य अन्य गणं संभोगप्रत्ययेन उपसंपथ विहन्तुम् , यदि यत्र मौतरिकं प्रधान धर्म विनयं न लभेत पर्व धर्मविनयस्याऽलाभे अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहतं नो कल्पते इति सूत्राशयः ॥२०२४ ॥
पूर्व गणावच्छेदकस्य संभोगनिमित्त गणान्तरगमने विधिः प्रतिपादितः, साम्प्रतम् भाचार्योपाध्यायस्य तद्विधिमाह-'आयरियउवमाए य' इत्यादि।
मूत्रम्---आयरियउवज्झाए य गणाओ अवक्कम्म इच्छेज्जा अण्णं गणं संभोगपडियाए उवसंपज्जिता गं विहरित्तए णो से कप्पा आयरियउवज्झायत्तं अणिक्खिवित्ता अण्ण गणं संभोगपडियाए, उवसंपज्जित्ता णं विद्दरित्तए, कप्पड़ से आयरियउवज्यापत्तं णिविखवित्ता अण्णं गणं संभोगपडियाए उवसंपग्जिचा णं विइरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयर्ग वा अण्णं गणं संभोगपडियाए उत्रसंपज्जित्ता णं विडरित्तए, कप्पा से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण्ण गणं संभोगपडियाए उवसंपज्जित्ता णं निहरितए, ते य से वियरेज्जा एवं से कप्पइ अणं गणं संभोगपडियाए उसंपन्जिना णे विहरित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडिगए उपसंपज्जित्ता गं त्रिरित्तए, जत्युत्तरिय धम्मविणयं लभेज्जा एवं से कप्पड अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, जत्थुत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पड़ अण्णं गणं संभोगपडियाए उवसंपज्जिसा णं विहरित्तए ॥ सू० २५॥
छाया-आचार्योपाध्यायश्च गणाद् अपक्रम्य इच्छेत् अन्य मणं संभोगप्रत्ययेन उपसंगद्य विहर्ज नो तस्थ कल्पते आवार्योपाध्यायत्वम् अनिक्षिप्य अन्यं गणं संभोगप्रस्थयेन उपसंपद्य विद्यम्, कल्पते तस्य आचार्योपाध्यायत्वं निक्षिप्य अन्यं गर्ण संभोगप्रत्ययेन उपसंपध विहतम् , नो तस्य कल्पसे अनापृच्छय आचार्य वा यावत् गणापच्छेधकं वा अन्य गणं संभोगप्रत्ययेन उपसंपच विद्वर्तुम् , कल्रते तस्य आपृच्छथ आचार्य घा यावत् गणावच्छेदकं वा अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्जुम् से च सस्य चितरेयः एवं तस्य कल्पसे अन्यं गणं संभोगप्रत्ययेन उपसंपध विहतम्, ते च तस्य नो षितरेयुः पवं तस्य नो कल्पते अन्य गण संभोगप्रत्येन उपसंपद्य विर्तुम्, यत्रौत्सरिक धर्मविनयं लभेत एवं तस्य कल्पते अन्यं गणं संभोगप्रत्ययेम उपसंपच विसुम्, यत्रीसरिक धर्मविनयं नो लमेत पयं तस्य नो कल्पते अन्य गण संभोगप्रत्ययेन उर विहम् ॥ सू० २५ ।।
चूर्णी-'आयरियउवज्झाए य' इति । इदमाचार्योपाध्यायसूत्रं संभोगप्रत्ययमधिकृत्य गणावच्छेदकसूत्रवदेव सर्व व्याख्येयम् , नवरं गणावच्छेदपदस्थानेऽस्मिन् मूत्रे भाचार्योपाध्यपदमुच्चारणीयम् , शेषं सर्वं पूर्वसूत्रवदेवेति भावः ॥ सू. २५ ।।