________________
मायापपूरी १०४० २४-२५
समोगार्थमन्यगणगमनविषिः १०५ माण गर्ग संभोगपडियार उपसंपज्जिता गं बिरित्तए, नो से कप्पद अणाशुक्छिता भावरिय वा जाव ममावच्छेयर्ग वा अण्ण गणं संभोगपडियाए उनसंपज्जिताण विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण गणे संभोगपडियाए उपसंपन्जिता गं विपरित्तए, ते य से वियरेज्जा एवं से कप्पड़ अण्णं गणं संभोगपडियाए उत्रसंपज्जित्ता णं विद्दरित्तए, ते य से नो बियरेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडियाए उपसंपज्जित्ताणं विहरितए, जत्थुत्तरियं धम्मविणय लभेजाएवं से कप्पइगई संभोरडिगाए परिजना गहिरित्तए, जत्युत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पड़ अण्णं गणं संभोगपटियाए उवसंपज्जित्ता पं विहरिचए ।। सू० २४ ।।
छाया-गणावच्छेदकश्ष गणाद् अपक्रम्य इच्छेत् अन्य गण संभोगप्रत्ययेन उपसंपद्य विहर्तुम् नो तस्य करपते गणावच्छेदकत्वम् अनिक्षिप्य अन्य गणे संभोगप्रत्ययेन उपसंपच विहम् , कल्पते तस्य गणावच्छेवकत्वं निक्षिप्य अन्यं गणं संमोगप्रस्खयेन अक्सपथ विहम् मो तस्य कल्पते मनापृच्छय आचार्य वा यापत् गणावच्छेवकं वा अन्य गणं संभोगप्रत्ययेन उपपद्य विहर्तुम् , करूपते तस्य आपृच्छय आचार्य का यावत् मणावच्छेदकं वा अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , से च तस्य वितरेयुः पवं तस्य कल्पते अन्य गण संमोगप्रत्ययेन उपसंपद्य विवर्तुम् , ते च तस्य नो वितरेयुः पर्व तस्य मो कल्पते अभ्यं गणं संभोगप्रत्ययेन उपसंपध विहम् , यत्रौत्सरिकं धर्मविनयं समेत एवं तस्य कापते अन्य गणं संभोगप्रत्ययेन उपसंपद्य विनम्, यत्रोतरिक धर्मविनय नो लमेत एवं तस्य नो कल्पते अन्य गणं संभोगप्रत्ययेम उपसंपा बिहतुम् ॥ सू. ।। २४॥
चणी - 'गणावच्छेयए य' इति । गणावच्छेदकश्च गणात् स्वगणात् मपक्रम्य निर्गत्य इच्छेत् अन्य गणं संभोगप्रत्ययेन संभोगो द्वादशविधस्तन्निमित्तम् उपसंपद्य विहतं तदा तस्य गणावच्छेदकत्वं स्वपदवीमयम् अनिक्षिप्य आचार्याधुपरि अनारीप्य अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहतं नो कल्पते । कर्थ कल्पते ! इत्याह-स्वस्य गणावच्छेदकत्वं निक्षिप्य अन्यस्मै दवा अन्य गणं संभोगप्रत्ययेन उपसंपद्य वित्त कम्पते । पुनश्च भाचार्यादिकमनापृच्छ्य अन्य गण संभोग प्रत्ययेन उपसंपद्य विहन नो कल्पते किन्तु आचार्यादिकमालय अन्यं गणं संमोगप्रत्यपेन उपसंपच विहसे कल्पते । तत्र च यदि ते आचार्यादयः भन्यगणसंक्रमणस्याज्ञां बितरेयु:दथुस्तदा तस्य अन्ये गणे संभोगप्रत्ययेन उपसंपद्य विहां कल्पते, यदि ते मन्यगणगमनाज्ञा न वितरेयुस्तदा तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विह म्। तत्रापि यदि कत्र मौत्तरिक स्वगणापेक्षया प्रधानं धर्मविनयं स्मारणावारणादिरूपं लभेत एवम्-मनेन-कारणेन