________________
Ramananeyle
पहत्कल्पसले निकारणं शरीरसौन्दर्यार्थ मुगन्धिद्रव्यजातेन गात्राणामुपलेपनमुद्वर्तनं च मुनीना न कल्पते, तादृशावस्थायां कारणे सति यतनया कल्पते इति भावः ॥ सू० ५० ॥
पूर्व निर्ग्रन्थनिन्थीनां निष्कारणं गात्राम्यगनादि निषिद्धम्, सम्प्रति निष्कारणं गात्राम्यङ्गनादिकारी कारणे चायतनया करणशीलः परिहारतपःप्रायश्चित्तभागी भवतीति परिहारकल्पसूत्रमाह--'परिहारकापट्टिए' इत्यादि ।
सूत्रम्-परिहारकापट्ठिए भिक्खू बहिया घेराण वेयावडियाए गच्छेजा, से य आहच्च अइक्कमिज्जा, तं च घेरा जाणिज्जा अप्पणो आगमेणं अन्नेसि वा अंतिए मुच्चा, तो पच्छा तस्य अहालहुस्सए नाम ववहारे पट्टवेयवे सिया ॥ सू०५१॥
छाया -- परिहारकल्पस्थितो भिक्षुः बहिः स्थविराणां वैयावृत्त्याय गरुछेत् , सच आइत्य मतिकामेत् , तच्च स्थविराः जानीयुः आत्मन आगमेन, अन्येषां पा अम्तिके श्रुत्वा, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितथ्यः स्यात् ।।२०५॥
___चूर्णी-परिहारकप्पष्टिए' इति । परिहारकल्पस्थितः परिहारतपो वहमानः भिक्षुः श्रमणः बहि:-स्थितस्थानादन्यत्र ग्रामनगरादौ, तत्रैव या उपाश्रयान्तरे स्थिताना स्थविराणां वैयावृत्त्याय-वैयावृत्त्यनिमि सम् उपलक्षणाद् नास्तिकादिवादिजयाथै वा तादृशकार्यक्षमान्यश्रमणाभावे आचार्योपदिष्टो गम्छेत् , सच तत्र आहत्य-कदाचिद् अनिवार्यकारणवशाद् अज्ञानावा अतिकामेत्-प्रतिज्ञाततपोविशेषम् उल्लछयेत् तच्च तस्यातिक्रमण दोषसेवनरूपम् स्थविराः येषां वैयावृत्यामागतस्ते प्रधानाचार्याः आत्मनः स्वस्य आगमेन-आगमोक्तावध्यादिज्ञानेन, वा--अथवा मन्येषाम्-तत्पाईस्थान्यमुनीनां गृहस्थानां दा अन्तिके समीपे श्रुत्वा जानीयुः, तस्यातिक्रमण स्वस्य ज्ञानविषयीकृतं स्यात् तदा ततः पश्चात् तज्ज्ञानानन्तरं तस्य वैयावृत्त्यार्थमागतस्य परिहारकल्पस्थितस्य श्रमणस्य 'अहालहुस्सए नाम' इति यथालधुस्वकनामकः यथालघुस्वकः यथासंभवं स्तोकप्रायश्चित्तरूपः व्यवहारः प्रस्थापयितव्यः दातव्यः स्यात् । तस्मै यथाशक्यलघुप्रायश्चित दातव्यमिति भावः ।। सू० ५१॥
पूर्व परिहारकल्पसूत्रं कथितम्, सम्प्रति भक्तप्रसङ्गात् निम्रन्थीनां पुलाकभक्तसेवन विधिमाह-'निगंथीए य' इत्यादि ।
सूत्रम्-निग्गंथीए य गाहावइकुलं पिंडचायपडियाए अणुप्पविहाए अन्नयरे पुलागमत्ते पहिग्गाहिए सिया, सा य संथरिज्जा कप्पद से तदिवस तेणेव भत्तढणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहावइकुलं पिंडवायपडियाए पविसित्तए वा, सा य नो संथरिज्जा एवं से कप्पई दुच्चं पि गाहावइकुल पिंडवायपडियाए पविसित्तर सू०५२॥
॥ पंचमोईसो समनो ॥५॥