________________
पूर्णिमायावजूरी १०५ ० ४९-५१
परिहारकल्पस्थितस्य प्रायश्चित्तविधिः १४१
गर्वनिर्दिवतादयो दोषा भवन्ति । पुनश्च यावत्कालं गात्रस्याभ्यङ्गादि करोति लावत्काल सूत्रार्थपरिमन्थो भवेत् , मुनिना च सर्वसामयिकत्वात् क्षणमपि निरर्थकं न नेतव्यमिति भगवदाज्ञाभङ्गदोषोऽवश्यम्भावीति । मात्मविराधना-तैलादिनाऽम्यजिते गात्रे तद्गन्धेन समापतिताः पिपीलिकादिप्राणिनः क्षतं करोति, स्नग्ध्येन पादं वा प्रस्खलतीत्यादिनाऽऽमविराधनासंभवः, तस्मात् परिवासितेनापरिवासितेन वा तैलायभ्यङ्गनं निग्रन्थनिन्धीनां न कल्यते इति भावः । किं सर्वथा न कल्पते ! लवाइ--'मन्नत्य' इत्यादि, नान्यत्र- अन्यत्र न, केभ्यः ! इत्याह-गाढागादेभ्यः-गाददुःखजनकेभ्यः रोगातकेभ्यः, गाडागाढरोगातवान् बिहायान्या न कल्पते, वथाविधे कारणे कल्पते, कारणं यथा - मब्वगमनेनातीव श्रास्तत्वम्, वातरोगेण काटेबन्धनम् , कच्छुपामादिपीडितत्वं च भवेत् , इत्यादिकारणे तैलायभ्यङ्गनं यतनया कर्त्तव्यमिति भावः ॥ सू. १९ ॥
पूर्वसूत्रे गात्राणामभ्यङ्गनं प्रक्षणं च निषिद्धम्, सम्प्रति--उपलेपनम् उदतनं च निषेषयितुमाह-'नो कप्पई' इत्यादि।
सूत्रम्--नो कप्पइ निग्गंधाण वा निमगंधीण वा परिवासिएण करकण या लोद्धेण वा पवणेण वा अन्नयरेण वा आठेवणजाएण गायाई उवलित्तए वा उध्वहित्तए वा, नन्नत्य गाढागादेहि रोगायकेहिं ।। सू० ५०॥
छाया-नो कल्पते निर्मग्यानां या निधीमा वा परिवासितेम करकेत पा लोप्रेण पा प्रधृपनेन घा अन्यतरेण वा-आलेपनजातेन गात्राणि उपलेपयितु वा सर्तयितुवा, नाम्यत्र मादागाभ्यो रोगातभ्यः ॥ ० ५० ॥
___ चूर्णी—'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा परिवासितेन पर्युषितेन प्रथमप्रइरानीतचतुर्थप्रहरमासेन कल्केन वा उत्कालिससुगन्धिदयविशेपेण, लोधण वा स्निग्धचूर्णरूपमुगन्धिद्रव्यविशेषेण, प्रधूपनेन वा भगुरुचन्दनप्रभृतिसुगन्धिपनद्रव्येण, एवम् अन्यतरेण वा एतादृशेन केनापि अनेकविधसुगन्धिद्रव्यमध्यादेकेन सुगन्निद्रव्यम रेण आलेपनजातेन आलेपनयोग्यदल्यविशेषेण गात्राणि-अङ्गानि मुसहस्तपादादीनि उपलेपयितुं वा सामान्येन लेपितानि कतु बा, तथा उद्वर्तयितुम् उपमर्दयितुं वा न कल्पते इति सम्बन्धः । किं सर्वथा न कल्पते ! इत्याह-'नन्नत्य' इत्यादि, नान्यत्र गादागादे यः रोगातम्या , गादागाद्वेभ्यः अत्यन्तमरणादिभयजनकेभ्यः रोगातकेन्या, रोगरूपातयः-कुक्षिशूनदयाल मस्तकशूलरक्तविकारादिजनित विषमप्रन्थिप्रतिरूपेभ्यः, भरणादिभयजनकरोगातङ्कान् विहाय