________________
पूर्णिभाष्यापधुरी उ०५ सू० ५२
मिथ्याः पुलाकभक्ताहारविधिः १४३
छापा-निर्गन्ध्या च गाथापतिकुल पिण्डपातप्रन्ययेन अनुप्रविण्या अन्य तरत् पुलाकभक प्रतिगृहीतं स्यात् , सा च संस्तरेत् कल्पते तस्थाः तहिवसं तेनेष मक्तार्थेन पर्युषितुम् , नो तस्याः कल्पते द्वितीयमपि गाथापतिकुल पिण्डपातप्रत्ययेन प्रवेण्टुम् , सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपात. प्रत्ययेन प्रवेष्टुम् ॥ ० ५२ ।।
।। पञ्चमोदेशः समाप्तः ||५||
चूर्णी --'निग्गंधीए य' इति । निम्रन्थ्याश्च साध्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुपविष्टया-प्रवेश कृतक्या यदि अन्यतरत्-बहूनां मध्या. देकम् , पुलाकं त्रिविधं भवति-धान्यपुलाकम् , गन्धपुला कम् , रसपुलाकी चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम् --लालवङ्गजातिफलादीनि यानि उकटगन्धानि द्रव्याणि, तद्हुलं भक्तम्, रसपुलाकम् क्षीर-दाक्षा-खजूरादिरसरूपम् , एपां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निर्मेन्थी संयमसाररहितां कुर्वन्ति प्रवचन वा निस्सारं कुर्वन्ति ततस्तानि पुलाकानि प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निग्रन्थी मदविकलां कुर्वन्ति तेन सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति-तत् पोक्तं पुलाकभक्तं कदाचित-अनाभोगादिकारणात् प्रतिगृहीतं स्वोकृतं स्यात् तदा यदि सा च निग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकमक्तेन निर्वाहं कुर्यात् निवाई समर्था भवेत् तदा कल्पते तस्याः तं दिवस तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम्-तं दिवसं व्यत्येतुं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि निहालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकमक्तेन भुक्तेन नो संस्तरेत शुधापरीपहसहनसामाभावात् त दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निम्रन्थ्याः कल्पते द्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन मिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृह प्रवेश का कल्पते, तदिवसनिवाहसामर्थे सति द्वितीयवारं भिक्षार्थ न गच्छेदिति भावः । एकवारगृहीतपुलाकमोजनेन यथाशक्यनिर्वाहसामध्ये सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निन्थ्या आज्ञाभङ्गादयो दोषा भवन्ति, संयमात्मविगधना च भवेत. तत्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यफुलाके मुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके मुक्त