________________
सूत्रसं. विषयः
पसं. ३ खीरूपेण निर्गन्धस्य देवीकृतोपसर्गः ।
१२१ ५ पुरुषरूपेण निर्मथ्या देवीकृतोपसर्गः ।
१२१ ५ भिक्षोळवशमिताधिकरणमन्त्रेणान्यगणगममेच्छायां तद्विधिः । १२२ ६ ९ उद्गतवृत्तिकानिस्तमितसंकल्पस्य मिक्षोरधिकारे सूत्रचतुष्टम् । १२२-१२५ १० निर्मन्थनिर्मन्थ्योरुनालाधिकारः । ११ भिक्षार्थ गृहस्थगृहप्रविष्टस्य भिक्षोः पात्रे प्राणवीजादिपाते तत्परिभोगापरिभोगे विभिः ।।
१२६ १२ एवं सचिचोदकादिपाते तत्परिभोगापरिभोगे विधिः ।
१२७ १३ निम्रम्थ्याः पशुपक्षिशरिण स्वकीयेन्द्रियजातस्पर्शेऽग्रह्मविषया
नुमोदने प्रायश्चित्तविधिः । १५ एवं मिर्पन्ध्याः पक्षुपक्षिशरीरेण स्वकीयस्रोतोऽवगाहै अनाविफ्यानुमोदने प्रायश्चित्तविधिः ।
१२८ १५ निर्ग्रन्च्या एकाकिनीत्वेन स्थितिनिषेधः ।
१२९ १६ एवमेकाकिन्या आहारार्थगृहस्थगृहप्रवेशनिषेधः ।
१२९ १७ एवमेकाकिन्या विचारममिविहारभूमिगमननिषेधः |
१२९ १८ एवमेकाकिन्या प्रामानुप्रामविहारनिपेधः ।
१३० १९ निर्मन्ध्या अचेलिकात्वनिषेधः ।
१३० २० एषमपात्रिकास्वनिषेधः । २१ एवं व्यत्सृष्टकायिकास्वभिषेषः ।
२२ निम्रन्च्या प्रामादेहिरू बाहुत्वेनाऽऽतापनानिषेधः । २३-३३ निध्याः स्यानायतिकायासनैन स्थिति निषेधविषये एकादश मूत्राणि ।
१३३-१३४ ३४ निम्रन्थीनामाकुचनपट्टधारणपरिभोगनिषेधः ।
१३५ ३५ निर्घन्धामामा कुञ्चनपट्टधारणपरिभोगानुस ।
१३५ ३६-३७ निम्रन्थीनां सावष्टम्भासने निभदन निषेधः, निम्रन्थानां च
बाशासननिषदनानुज्ञा । ३८-३९ निर्मन्धीनां सविषाणपीठफलके स्थाननिवदनविपेभः, निर्म
१३०
१३१
०
سه
१३५