________________
भाग्यम् २०१० सू०८-१
चतुपुरुषजातप्रकरणम् २४७ पुरुषः प्रथमः १ । 'माणकरे णाम पगे नो गणगुकरे' मानकरी नाम एको नो गणार्थकरः मानं करोति नो करोति गणस्यार्थ-कार्यम् स च द्वितीयः २ । 'एगे गणहकरेवि माणकरे. वि३, पको गणार्थंकरोऽपि मानकरोऽपिणस्याऽर्थसंपादकोऽपि भवति तथा मानकरोऽपी. ति तृतीयः ३ । एगे णो गणट्टकरे जो माणकरे' एको नो गणार्थंकरो नो मानकरः, न खलु गणस्याऽर्थ-कायमेव करोति न वा मानमभिमानं करोतीति चतुर्थः पुरुषः ४
तेषु चतुर्वपि पुरुझजातेषु ये साधोः समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला:, तथा—देवचिन्तकाः निदर्शनं दृष्टान्तो भवति । तत्र- देवचिन्तका नाम ते ये शुभाशुभं राज्ञे कथयन्ति, शकुनादिशास्त्रज्ञा इत्यर्थः, त एवात्र दृष्टान्तः, तथाहि-प्रथमः सः यो हि राज्ञा पृष्टोऽपृष्टो वा शुभाशुभं साधयति, किन्तु-मानं न करोति १ । द्वितीयो मानं करोति न च मानादेव किञ्चित् पृष्टोऽपि कथयति २ । तृतीयो यदि पृच्छति तदा कथयति नो पृच्छति तदा न कथयति ३ । चतुर्थो न किमपि कथयति न वा मानमेव करोति ४ ।
तत्र द्वौ प्रथमतृतीयौ सफलौ, दो च द्वितीयचतुर्थी विफलौ । एवं दृष्टान्तगतेन प्रकारेण गणेऽपि प्रथमतृतीयो सफलौ, द्वौ च द्वितीय चतुर्थी विफलावेच ज्ञातव्यौ । तेषां चतुर्णामपि साधूनां मध्ये प्रथम आहारोपधिशयनासनादिभिर्गपछस्योपकारं करोति, न च कदाचिदपि मानं करोति १ । द्वितीयो मानं करोति न च गणधरस्योपकारं करोति २ । तृतीयो गच्चस्योपकारमपि करोति मानमपि करोति ३ । चतुर्थस्तु-न गच्छस्योपकारं करोति न वा मानमेव करोति ४ । त इमे चत्वारो मुनिप्रभेदा भवन्तीति । सू० ७ ॥
मथ गणसंग्रहमधिकृत्य चतुर्भङ्गीमाह- - 'चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम्-बत्तारि पुरिसजाया पन्नता तंजडा-गणसंगहकरे नाम एगे नो मानकरे १ एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरेवि-माणकरेवि ३. एगे नो भणसंगहकरे नो माणकरे ४ ॥ सू० ८॥
छाया- चत्वारः पुरुषजाताः प्रसप्ताः तद्यथा-गणसंग्रहकरो नाम एको न मानकरः १, पको मानकरो नो गणसंप्रहकरः २, पको गणसंग्रहकरोऽपि मानकरोऽपि ३, एको नो गणसंहनकरो नो मानकरः ।। सू०८॥
भाष्यम्-'चचारि पुरिसजाया' चत्वारः पुरुषजाताः, तत्र चत्वार:-चतुष्प्रकारकाः पुरुषजाताः-पुरुषाः 'पन्नत्ता' प्रज्ञप्ताः, तानेव भेदान् दर्शयितुमाह-तंजहा' इत्यादि, 'महा' तपथा-'गमसंगहकरे णाम एमे नो माणकरें गणसंपइकरो नाम एको न मान