________________
२४८
व्यवहारको
करः, तत्र गणस्य-गच्छस्य संग्रह-द्रव्यमाव मेदभिन्नं करोति-संपादयति यः स गणसंपइकरः, संग्रहो विविधो द्वव्यतो भावतश्च, तत्राऽऽहारवस्त्रपात्रादिकं द्रव्यसंग्रहः, सूत्रार्थहादिक भारसंह, जदुनयम संग्रहं संपादयति नो मानकरः-नो-न कथमपि मानकर आहारवस्त्रपात्रादिना ज्ञानादिना च गछस्योपग्रहं करोति किन्तु नाभिमानं करोतीति प्रथमः १ । 'एगे माणफरे नो गणसंगडकरे २' एको मानकरो नो गणसंग्रहकरः-स्वस्य जातिकुलादेमनिमेव करोति गणसंग्रहं न करोतीति द्वितीयः २ । 'एगे गणसंगहकरेवि माणकरेवि' एको गणसंग्रहकरोऽपि मानकरोऽपि गणस्यापि संपई करोति मानमपि करोतीति तृतीय ३ । 'एगे नो गणसंगहकरे नो माणकरे ४' एको नो गणसंग्रहकरो नो मानकरः, द्वयमपि न करोतीति चतुर्थः ४ |
__ मयं भावः-तत्र प्रथमभङ्गीयः साधुः द्रव्यत आहारोपघिशग्यादिद्वारा संग्रहको भवति, मावतो ज्ञानादिना संग्रहकरो भवति, प्राणनायके आचार्येऽसमर्थे सति यदा गुरुः शारीरिकादिसामाऽभावेन वाचनादाने शक्तो न भवति तदा शिष्यात-पातीकात् वाचयति एषः । प्रथमः १ । द्वितीयस्तु-मानं करोति न तु द्रव्यतो भावतो वा गणस्य संग्रहं करोति २ । तृतीयस्तु-गणस्य द्रव्यतो भावतश्च संग्रह करोति ३ । चतुर्थस्तु-न द्रव्यतो न भावतो गणस्य संग्रहं करोति ४ । तदेवं चत्वारः पुरुषा भवन्ति ।। सू० ८ ।।
अथ गणशोभामधिकृत्य चतुर्भङ्गीमाङ्-'चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता, तंजसो गणहाहकरे नाम एगे नो माणकरे १, माणकरे नाम एगे नो गणसोहकरे २, एगे गणसोहकरेवि माणकरेवि ३, पगे नो गणसोहकरे णो माणकरे ४ ॥ सू० ९॥
छाया-चत्वारः पुरुषमाता: Raat:, तद्यथा-गणशोभाकरो नाम पको नो मान करः १, मानकरो नाम पको नो गणशोभाकरः २, एको गणशोभाकरोऽपि मामकरोऽपि३, पको नो गणशोभाकरो नो मानकरः ४ ॥ सू० ९॥
भाष्यम्—'चत्तारि' चत्वारः 'पुरिसजाया' पुरुषजाता:-पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञताः | तानेव चतुर्मेदान् पुरुषान् दर्शयितुमाह-'जहा' तद्यथा-'गणसोहकरे नामं एगे नो माणकरे१' गणशोमाकरो नाम एको नो मानकरः, तत्र गच्छस्य चतुविषसहस्य शोभा गणस्य ख्याति प्रवचनाप्रभावनारूपां वा करोति स गणशोभाकरः, नो मानकरः न तु कदाचिदपि गणस्य शोमाकरणात् स्वमनसि मानम् अभिमानं करोति, एतादृशः प्रथमः
'माणकरे नाम पगे नो गणसोहकरे२' मानकरो नाम एको नो गणशोभाकरः, मानमेव करोति किन्तु कदाचिदपि गणस्य शोभा न करोति, एष द्वितीयः २ । 'एगे गण