________________
२५६
व्यवहारस्ते न कमपि कार्य साधयति मानमपि न करोति । एतौ दो द्वितीय चतुर्थभङ्गोको पुरुषो स्तः । तत्र राजा च प्रथमतृतीयभङ्गवत्तिषुरुषाभ्यां यथायोगं वृत्ति दत्तवान् , द्वितीयचतुर्थभनवर्तिपुरुषाभ्यां न कामपि वृत्ति दत्तवान् । इति दृष्टान्तः ।
एवमेव पुरुषचतुष्टयदृष्टान्तेन कोऽपि साधुराचार्यस्यार्थ करोति न च मानम्, स चेत्थमाचार्यवैयावृत्यादिभेदैर्देशप्रकारं वैयावृत्त्यं संपादयति, अथवा-आचार्यस्य समागच्छतोऽभ्युस्थानम् १, आसनादिदानद् २ कृतिकम ३, चित्रामणा ४, उच्चारपात्रकस्य-प्रसवणपात्रकस्य श्लेष्मपात्रकस्य चोपनयनम् ७, संस्तारकस्य करणम् ८, आचार्यसमीपे मासनकरणम् १ इत्यादिप्रयोजनभेदतोऽनेकप्रकारका अर्था भवन्ति, तत्करः अर्थकरः प्रोच्यते १ । द्वितीयो भवति मानकरः, यथा-समागच्छत आचार्यस्याऽभ्युत्थानं न करोति यदि वा-'आचार्येण न मेऽभ्यर्थना कृता न वा मम प्रशंसा कृता' इत्यादिरूपेण मानं करोति न किञ्चित्कार्य संपादयतीति मानकरी नार्थकरः ६ | तृतीय नाचायस्थाऽकरोऽपि मानकरीsip आचार्यस्य वैयावृत्त्यादि करोति किन्तु मानवशादभ्युत्थानादि न करोति ३। चतुर्थो नो मर्थकरो नो वा मानकरः अयमाचार्यस्य द्वयमपि न करोति । तत्र द्वितीयचतुर्थों नो कर्मनिर्जराया लाभवन्तौ भवतः, न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति । प्रथमतृतीययोस्तु सूत्रार्थतदुभयस्य निर्जरायाश्च लामो भवति अर्थकारितया माचार्यस्य मनःप्रसादकत्वात् , । तस्मात् प्रथमतृतीयाभ्यामिव वर्तितव्यम् न तु कदाचिदपि द्वितीयचतुर्थाभ्यामिति । तदेवं चत्वारः पुरुषजाताः प्रदर्शिताः ॥ सू० ६ ॥
पूर्वमाचार्यस्याऽर्थकरमानकरपुरपनातचतुर्भङ्गी प्रदर्शिता, सम्प्रति गणमधिकृत्य चतुर्भङ्गीमाह'चत्तारि' इत्यादि ।
सूत्रम्-यसारि पुरिसजाया पन्नसा तंजहा-गणटकरे नाम एगे नो माणकर १, माणकरे नाम पगे नो गणटकरे २, एमे गणहकरेबि माणकरेवि ३, एगे नो गणहकरे नो माणकरे ।।४ । सू०७ ।।
छाया-चत्वारः पुरुषजाताः प्रशप्ताः तद्यथा-गणार्थकरो नाम एको, नो मानकरः१, मानकरो नाम एको नो, गणार्यकरः २, एको गणार्थकरोऽपि मानकरोऽपि ३, पको नो गणार्थकरो नो मानकरः ४॥ सू० ७॥
भाष्यम् . 'चत्तारि' चत्वारः- चतुष्प्रकाराः 'पुरिमजाया' पुरुषजाता:-पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः । तानेव चतुरो भेदान् दर्शयति तंजहा' इत्यादि । 'तंजहा' तथा 'गणकरे' णाम एगे नो माणकरें' गणार्थकरो नाम-एको नो मानकरः तत्र-गणो नाम गछः-समुदायः सस्य गणस्म योऽर्थः-कार्यम् तस्य गणकार्यस्य कर:-संपादको यः स गणार्थकरः गच्छकार्यसंपादक इत्यर्थः, नो मानकरः गणस्य कार्य करवाऽपि मानमभिमानं न करोति, पतादृशः