________________
माज्यम् उ० १० सू०६-७
चतुपुरुषजातप्रकरणम् २४५
छाया-- चत्वारः पुरुषजाताः प्राप्ताः, तद्यथा-अर्थकरो नाम पको नो मानकरः १, मानकरो नाम पको नो अर्थकरः २, पकोअर्थकरोऽपि मानकरोऽपि ३, एको नो मर्थकरो नो मानकरः ४॥ सू०६॥
भाष्यम्-'चचारि' चत्वारः 'पुरिसजाया' पन्नत्ता' पुरुषजाता:-चतुष्प्रकाराः पुरुषाः प्रज्ञप्ता:-कथिताः, तानेव चतुरो भेदान् दर्शयति-तंजडा' तद्यथा-'अत्थकरे नाम एगे नो माणकरे मर्थकरो नाम एकः नो मानकरः, तत्रार्थ उपकारः तादृशमर्थ करोति सोऽर्थकरः परेषां हितकारकोऽहितनिवारको भवेत् किन्तु न मानकरः । परेषामुपकारं कृत्वाऽभिमानं न करोतीति प्रथमः १।
'माणकरे णामं एगे णो अट्टकरे' मानकरो नाम एकः न त्वर्थकरः कश्चिदेताश, पुरुषः, थो हि मानं करोति, न पुनः फरोति कदाचिदपि कस्यापि कमप्युपकारम्, एष द्वितीयः २ । 'एगे अफरेवि माणकरेषि' एकोऽर्थकरोऽपि मानकरोऽपि, तृतीयस्तु स हि भवति यो मान करोति उपकारमपि करोति ३ । 'एगे नो अट्ठकरे नो माणकरे' एकश्चतुर्थः सः, यो नो मर्थकरों नो वा मानकरः उभयमपि न करोति, चतुर्थ प्रकारकः सः, यो न परंपामुपकारं करोति न मानमपि करोति ४ । एते चत्वारः चतुभि दैर्भिन्नाश्चतुर्विधाः पुरुषा भवन्तीति ।
अयं भावः-- एकोऽर्थकरः आचार्यस्य यावृत्त्यसंपादको न तु मानकरः ।। द्वितीयो नार्थकरः केवलं मानकर एव राजवंशीयोऽइम्, पनिफवंशीयोऽहं वेति जातिकुलाथमिमानवानेव २॥ तृतीय उभयकरः अर्थकरोऽपि मानकरोऽपि, मानं कुर्वन्नपि भाचार्यादेः कार्यसंपादकः ३ । पतुओं नार्थकरो, न बा मानकरः, अर्थमाचार्यादेनं किमपि कार्य करोति, मानम्-अभिमानमपि न करोति ५ । मन्त्र-चतुष्प्रकारकेष्वपि पुरुपेषु मध्ये प्रथमतृतीयौ-अर्यकरोभयकरौ सफलो, इतरीद्वितीयचतुर्थी-मानकरो नो अर्थकरो नोभयकर चेत्येतो द्वितीयचतुथौ पुरुपौ निष्फलौ ।
मथ दृष्टान्तमाह-एकस्मिन् नगरे केचिश्चत्वारः पुरुषाः केनाप्यपराधेन राज्ञा निर्विपयीकृताः सन्तो देशान्तरे गत्वा कस्यचिदाज्ञः सेवायां स्थितवन्तः । तत्र तेषु चतुर्प मध्ये एकस्तस्य राज्ञः कार्य संपादयति नाभिमानं करोति, तथा राज्ञोऽभ्युत्थानासनदानादिना विनयं ५ करोति १ । द्वितीयो राज्ञः कार्य तु संपादयति किन्तु-मानं करोति नाम्युत्थानासन. दामादिना कमपि विनयं करोति-'अहमपि राजवंशीयः कुलजात्यादिमानस्मि, अहमपि जातिकुलादिनाऽनेन समान एवाऽस्मी - त्यभिमानं करोति २ । एतों द्वौ प्रथमतृतीयभनप्रदर्शिता पुरुषो स्तः । शेषयोईयोर्मध्ये पको मानं करोति 'महमेतादृशोऽस्मि, मम पूर्वजाः समृदिशालिन भासन्' इत्यादिरूपेण मानमात्रं करोति किन्तु न राज्ञः कार्य संपादयति १, दिलीयस्तु राज्ञो