________________
3
व्यवहारवे
ततो गुरुणाऽभ्युपगते सति पश्चात् कायसंस्पर्शम् कायस्य चरणयुगललक्षणस्य शिरसा संस्पर्श करोति गुरोश्चरणद्वयं शिरसा वन्दते इत्यर्थः अथवा कृतिकर्मादिषु आगमने गमने च यः कायसंस्पर्शः शरीरसंघट्टादितस्तमप्यनुजानील गमनागमने च भवदासनादीनां संघट्टादिकं जातं तस्यापि क्षमां ददतु इत्यर्थः ॥ सू० २१ ॥
पूर्व रिकामविष्टस्य सूत्र मालोचनादिकं प्रोक्तम् सम्प्रति चरिकानिवृत्तस्य सूत्रश्येनाऽऽलोचनादिकमाह - 'चरियानिय भिक्खु' इत्यादि ।
सूत्रम् - चरियानिय भिक्खू जाव चउरामपंचरायाओ येरे पासेज्जा सच्चेद आलोयणा सच्चेव पडिक्कमणा सच्चेव उग्गहस्स पुञ्चाणुण्णवणा चिह्न आहालंदमवि उग्गहे ।। ० २२ ।।
छाया - रिकानिवृत्तो भिक्षुः यावत् चतूरात्रपञ्चरात्रात् स्थविरान् पश्येत् सेवाssलोचना तदेव प्रतिक्रमणम् सैवाऽवग्रहस्य पूर्वाऽनुज्ञापना तिष्ठति यथालन्दमप्यवहे || सू० २२ ॥
भाष्यम् – 'चरियानियट्टे भिक्खू' जरिकानिवृत्तो भिक्षुः यः साधुः स्थविराक्षां विना गत्वा तरस्थानतो निवृत्तः 'जाव चउरायपंचरायाओ' यावत् चतूरात्र पञ्चरात्रात् मावत्पदेन एकरात्रात् द्विरात्रात् त्रिरात्राद्वा परं इत्यस्य संग्रहो भवति । शेषं सर्व चरिकाप्रविष्टविषयक विंशतितमसूत्रघदेव व्याख्येयम् ॥ सू० २२ ॥
अथ चरिका निवृत्तविषयकं द्वितीयसूत्रमाह- 'चरियानियट्टे भिक्खू' इत्यादि ।
सूत्रम् - चरियानिय भिक्खु परं चउरायचरायाओ थेरे पासेज्जा पुणो आलोज्जा पुणो पडिक्कमेज्जा पुणो लेयपरिहारस्स उच्द्वारज्जा भिक्खुभावस्स अट्टाए areit ओर अनुन्नवे गच्वे सिया, अणुजागह भंते ! मिओग्ाई अहाई धुवं नितियं नियच्छियं वेद्रियं तओ पच्छा कायसंफासं ॥ सू० २३ ॥
छाया - बारिकामिवृत्तो भिक्षुः परं चतूराचरात्रात् स्थधिरान् पश्येत् पुनरा लोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदपरिहारस्थोपतिष्ठेत् भिक्षुभावस्यार्थाय द्वितीयमपि अवग्रहः अनुभ्रातव्यः स्थात् अनुजानीत भवन्त ! मितमवग्रहं यथालं ध्रुवं नियतं नैसयिकं व्यावृत्तम् ततः पश्चात् कायसंस्पर्शम् ॥ सू० २३ ॥
भाष्यम्- 'चरिया नियट्टे भिक्खू' नरिकानिवृत्तो भिक्षुः आचामन्तरेण अन्यगणे ग्रामानुग्रामविहारे वा गत्वा ततः प्रतिनिवृत्तो भिक्षुरित्यर्थः 'परं चउराय पंचरायाओ' चतूरात्रपचरात्रात् । पूर्वं परतो वा 'थेरे पासेज्जा' स्थविरान् पश्येत् । शेषं सर्वे चरिकाप्रविष्टविषयैकविशतितमसूत्रवत् व्याख्येयम् ।