________________
माध्यम् ० ४ ० २३-२५
सार्मिकद्वयस्यैकतो विहरणविधिः १२३ अथ यदि चरिकाप्रविष्टसूत्रद्वयवदेव चरिकानिवृत्तसूत्रद्वयमपि वर्तते तदा किमर्थमनयोः सूत्रयोः पृथगुपादानं क्रियते चरिकाप्रविष्टसूत्राभ्यामेव अनयोश्चरिकानिवृत्तसूत्रयोर्गतार्थत्वात् , यतो यैव चरिकाप्रविष्टानां श्रमणानां सामाचारी सैव सामाचारी चरिकानिवृत्तानां साधूनामीति । अत्रोच्यते केवलमुच्चारिते चरिकाप्रविष्टसूत्रद्वये, अनुच्चारिते च चरिकानिवृत्तसूत्रद्वये यथैव प्रायश्चित्तदानसामाचारी परिकाप्रविष्टानाम् सेव सामाचारी चरिकानिवृत्तानामपीरयों न लभ्यते एतादृशार्थप्रतिपादकसूत्रपदाऽभावाद , पदेन हि पदार्थों ज्ञायते पदाऽभाचे पदार्थज्ञानस्याऽसंभवात् ततःसूत्रद्वयमुच्चार्य यैव सामाचारी चरिकाप्रविध स्की नरिव निदान पनि बोधनाय चरिकानिवृत्तसूत्रदयं निहितम् , अन्यथा-एतासूत्रद्वयाभावे चंरिकानिवृत्तामामन्यैव कापि सामाचारीति कल्येत ततः कल्पनान्तरं मा भूदिरयेवमर्थ चरिकानिवृत्तसूत्रद्वयमिति ॥ सू० २३ ॥
सूत्रम्-दो माइम्मिया एगपओ विहरंति तंजहा सेहो रायणिए य, तत्य सेइतराए पलिच्छन्ने रायणिए अपलिच्छन्ने, सेहतराएणं रायणिए उवसंपज्जियव्ये भिक्खोववायं च दलयइ कप्पागं ।। सू० २४ ।।
छाया -ौ सामिको पकतो विहरतः तद्यथा-शैक्षो रात्निकच तत्र शैक्षतर:परिच्छन्नः रत्निकोऽपरिच्छन्नः, शैक्षतरेण रात्निक उपसंपत्सम्यः भिक्षामुपपातं च पदाति कल्प्यकम् ॥ सू० २५ ।।
भाष्यम्-'दो साइम्मिया' द्वौ साधर्मिको समानगुरुकुलो सहाध्यायिनो एकस्य गुरोरन्तेवासिनो 'एगयो विहरति' एकतः सहैव द्वावपि विहरतः 'तंजहां तद्यथा- 'सेहो रायणिए य' शैक्षकः पर्यायविद्यादिमिश्च न्यूनः, रास्निकश्च स्नाधिका, 'तत्य तत्र तयोयोः शैक्षरानिक्योर्मध्ये यः शैक्षतरः लघुपर्यायः सः 'पलिच्छन्ने परिश्चन्नः द्रव्यपरिसदेन शिष्यादिना परिवृतः संयुक्तः तथा 'रायणिए अपलिच्छन्ने गरिनको रस्नाधिकः अपरिश्छन्नः व्यपरिवारेण शिष्यरूपेणाऽपरिन्न: शिभ्यपरिवाररहित इत्यर्थः, तत्र 'सेहतरएणं रायणिए उपसंपजियध्वे सिया' शैक्षतरकेग लघुपर्यायसाधुना 'रायणिए' रास्निको रत्नाधिक उपसंपत्तव्यः स्यात् शैक्षतरको रत्नाधिकमुफ्तंपर्धेत
नाधिकस्य परिवारवेन स्थातव्यमित्यर्थः, तथा शैक्षतरः रत्नाधिकाय 'भिक्खोवयायं च दलया कल्पागं भिक्षामुपपातं ददाति कल्पाकम् शैक्षतरको रत्नाधिकस्य भिक्षाम् अशनादिचतुर्विधमाहारम् , उपपात समोपोपवेशनं बिनयादिकं च ददाति, मिक्षादिकं सर्वमपि कल्पनीयं स्नाधिकस्य ददाति तत्समीपे देवसिकी रात्रिकी चालोचना कर्तव्या सर्वमपि विनययावृत्यादिक रत्नाधिकस्य कुर्यादिति भावः ।। सू० २४ ॥
पूर्वसूत्रे शैक्षः परिवारसहितः रानाधिकश्च परिवारहितः इति तयोईयोरेफत्र वासविधिः प्रदर्शितः, साम्प्रतं तद्वैपरीत्येन तयोरेकत्र वासविधिमाह -दो साहम्मिया' इत्यादि ।