________________
१२४
enesen
-
-
-
व्यवहार सूत्रम्--दो साहम्मिया एगयो विरंति, तंजा-सेहे य रायणिए य, तत्थ रायणिए पलिच्छण्णे सेहतराए अपलिच्छष्णे, इच्छा रायणिए सेहतरार्ग उपसंपज्जेज्जा, इच्छा नो उवसंपज्जेज्ना इच्छा भिक्खोववायं दलयइ कप्पागइच्छा नो दलयइ कप्पागं ॥२५॥
गया-छो साधर्मिको पकतो विहरतः, तबधा-शैक्षश्च रानिकच, तत्र रास्तिका परिच्छन्नः शैक्षतरकोऽपरिच्छमा, इछा रात्मिक शैक्षतरफमुपसंपर्धेत इच्छा नो उपसंपयेव इच्छामिक्षोपपातं ददाति कल्यकम् इच्छा नो ददाति कमायकम् ॥ सू० २५ ॥
भाष्यम्-'दो साइम्मिया' दौसाधर्मिको 'एगपओ विहरंति' एकतः सहैव विहरतः 'तनहा' तयथा 'सेहे य रायणिए य' शैक्षश्च रानिकच. तत्र शैक्षः लघुपर्यायः रास्निकः रत्नाधिकः पर्यायज्येष्ठः 'तत्य' तत्र तयोईयोः शैक्षकरानिकयोर्मध्ये रायणिए' रानिको रत्नाधिकः पर्यायज्येष्ठः “पलिच्छपणे' परिच्छन्नः परिच्छदेन शिष्यपरिवारण सहितः 'सेइतराए अपलिच्छण्णे' शैक्षतरकोऽपरिच्छन्नः शिष्यपरिवारेण रहितो भवेद , एवं सति तत्र 'इच्छा' इच्छा-राग्नि कस्य इच्छा यदि भवति तदा 'रायणिए' रानिकः 'सेइतरागं उनसंपज्जेज्जा' शैक्षतरकमुपसंपयेत यदि रास्निकस्येच्छा भवेत् तदा स रत्नाधिकः शैक्षतरक स्वमर्यादायां गृह्णीयात् 'इच्छा' इच्छा पर्यायज्येष्ठस्य का शैकारक मो उपसंप सोमा' को उपसंपघेताऽपि । तथा 'इच्छा मिक्खोववायं दलइ कप्पाग' इछा भिक्षामुपपातं च ददाति कल्प्यकम् । यदि सनाधिकस्येच्छा भवति तदा शैक्षकाय भिक्षामशनादिचतुविधाहारमानीय शिष्यद्वारा भानाप्य वा कल्पनीयं ददाति, 'इच्छा नो दलया कप्पाग' इच्छा नो ददाति कल्प्यकम् , यदि कदाचित् रत्नाधिकस्याऽदातुमिष्ठा तदा कल्पनीय भिक्षादिकमानीय नापि ददाति शक्षकाय ।
__ भयं मावः-शैक्षको यदि सपरिवारों भवेत्तदा निम्परिवारं स्नाधिकमुपसंपद्य विहर्नु कल्पते किन्तु रानाधिकः सपरिकारः शैक्षकोऽपरिवारः एतादृश्यां स्थितौ रत्नाधिक इच्छानुसार वर्तते, शैक्षक स्योपसंपादायां गृहीयात् नो गृह्णीयात् , पर्यायग्येष्ठस्य द्रव्यक्षेत्रकालभावादिज्ञातृत्वेन ऐच्छिक प्रवृत्तित्वविधानात् , इदमुक्तं भवति-यदि स शैक्षतरकोऽल्पपर्यायः किन्तु तुल्यश्रुतः तदा स स्ना. धिकश्चिन्तयति एतस्य मिक्षाहिण्डनन्याक्षेपेण मा सूत्रार्था नश्येयुः, ततः संघाटकं ददाति, अथवा एष मम समानगुरुकुलबासी सहाध्यायी द्रव्यपरिच्छेदेनाऽपरिषदो मा भूयादिति सहाध्यायान्तेवासिस्लेहेन संघाटं साधुपरिवार ददाति, भालोचनां च प्रयष्ठति, ययल्पश्रुतस्तदा तु परिचारमुपसंपदं वा ददातीति । अथ स शैक्षतरको रत्नाधिकाबहुश्रुतस्तदा नियमत उपसंपत्तव्यः, परिबारम्व सस्य दातव्यः, रत्नाधिकस्य सूत्रार्थग्रहणकामुकत्वादिति । यदि शैक्षतरकोऽबहुश्रुतस्तदा न ददातीति 'इच्छा नो सम्छा' इत्यस्य विवेकः || २० २५ ।।