________________
भाष्यम् उ० ४ सू० २६-३२ दियहुगणावच्छेदकादीनामेकतो विहरणविधिः १२५
इतः परं चतुर्थोदेशकसमातिपर्यन्तं भिक्षुगणावच्छेदकाचार्योपाध्यायानां द्वित्वबहुत्वसंध्यामधिकृत्य सप्तसूत्री प्रोभ्यते, तत्र प्रथमं भिक्षुसूत्रमाइ-'दो भिक्खुणों' इत्यादि ।
सूत्रम्--दो भिक्षुणो एगयो विहरंति नो णं कप्पइ अन्नमन्नं उपसंपजित्ता विरिसर, कप्प अहाराइणियार अन्नमन्नं उवसंपज्जित्ता गं बिहरित्तए ॥ सू० २६॥
छाया-द्वौ भिक्षुको पकतो विहरतः नो स्खलु कल्पते भन्योऽन्य उपसंपच खलु घिहर्तुम् । कल्पते बलु यथारनाधिकतया उपसंपच खलु विहर्तुम् ॥ स्० २६॥
भाष्यम् - 'दो मिक्खुणो' द्वौ भिक्षुको अन्यान्याचार्यनिश्राको 'एगपओ विहरन्ति एकतः संमिलितो सन्तौ विहरतः । कथमेकतो मिलितौ ! इति चिन्त्यते-द्वावाचार्यों अन्यस्मिन्नन्यस्मिन् क्षेत्रे स्थिती भवेताम् , तौ च परस्परं सांभोगिको तो द्वावन्याचारों स्वं स्वं भिक्षु क्षेत्रप्रत्युप्रेक्षणाकरणार्थमुपनिगवेषणार्थ वा प्रेषितवान् तयोर्गन्तव्यमार्गस्यैकत्वात् पथि संमिलितो भवेता. मिति । समिलितो यदि तिष्टेतां तदा 'नो णं कप्पइ अन्नमन्नं उपसंपजित णे विहरितए' मो खलु कल्पतेऽन्योऽन्यं परस्परमुपसंपथ समानतां स्वीकृत्य स्खलु विहर्तुम् । तहिं कथं कल्पते ! इत्याह-'कप्पड़ णं अहाराइणियाए अनमन्नं उपसंपज्जित्ता णं विहरितए' कल्पते बलु यथारानिकतया लघुज्येष्ठपर्यायस्योदयाऽन्योऽयं परस्परमुफ्संपथ परस्परमर्यादां स्वीकृश्य विर्तुम् । हौ साधू सहैव विहरतो समतयाऽपि लघुम्येष्ठमर्यादया वन्दनादिकरणं विना अवस्थातुं न कल्पते किन्तु पर्यायज्येष्ठमेकं रत्नाधिकमलीकृत्य विहत्तुं कल्पते इति भावः ॥ सू० २६ ॥
अथ गणावच्छेदकादीनाश्रित्य शेषं सूत्रषट्कमाइ-दो गणावच्छेयया' इत्यादि ।
सूत्रम्-दो गणावरछेयया एगयो विहरति नो णं कप्पइ अन्नमन्नं उपसंपज्जिना विहरित्तए, कप्पइ णं अहारायणियाए अन्नमन्न उवसंपज्जित्ता गं विहरिचए ॥ सू० २७॥
दो आयरियउवज्झाया एगयो विहरति नो ण कपइ अन्नमन्नं उपसंपज्जित्ता णं विहरित्तए, कप्पइ अहारायणियाए अन्नमन्न उत्रसंपज्जित्ता णं विहरित्तए॥२०२८॥
वहवे भिक्खुणो एगयो विहरंति नो ण कप्पइ अन्नमन्नं उपसंपज्जित्ता णं विडरित्तए कप्पई अहाराइणियाए अन्नमन्ने उवसंपज्जिचा णं विहरित्तए । सू० २९॥
बहवे गणावच्छेयया एगयो विहरंति नो णं कप्पर अन्नमन्नं उपसंपन्जिता मं विहरित्तए, कप्पड़ णं बहाराइणियाए अममन्न उक्संपज्जित्ता णं विहरिचए ॥ २०३०॥