________________
व्यवहार तत्रैकेन महोत्सवसमये कस्मैचिद राज्ञे सा माला विधिना प्रदर्शिता, स राज्ञा बहुद्व्येण पुरस्कृतः । द्वितीयेन सा माला न प्रकटीकूता संगोप्य रक्षिता तेन पुरस्कारो न लब्धः, एवं यो मूलगुणापराधमुत्तरगुणापराधं च न प्रकटीकरोति स निर्वाणलार्भ न लभते, अपरः स्वापराधप्रकाशकस्तु परम्परया निर्वाणलाभ लभते इति ॥ सू०४ ।
सूत्र-जे मिक्खू पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलिचिय आलोएमाणस्स पंचमासिय, पलिउंचिय आलोएमाणस्स छम्मासियं ।। २०५ ॥
छाया यो भिक्षुः पाचमासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् । मप्रतिकुख्य भालोचयतः पाम्पमासिकं, प्रतिकुच्यालोषयतः पाण्मासिकम् ॥ स. ५॥
भाष्यम् 'जे भिक्खू' इति । 'जे भिक्खू' यः फश्चिशिक्षुः 'यंचमासिय' पांचमासिक 'परिहारट्ठाग' परिहारस्थानं पडिसेबित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् 'अपलिचिप' अप्रतिकुच्य 'आलोएमाणस्स' आलोचयतः 'पंचमासियं' पांचमासिकं मासपञ्चकसाध्यं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दद्यात् , 'पलिउंचिय आलोए. माणस्स' प्रतिकुठस्य मायां कृत्वा, मायापूर्वकमालोचयतस्तु 'छम्मासिय' पाप्मासिकं षड्भिर्मासैः साधनीयं लघुकं गुरुकं वा- प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात् ।
पत्र प्रतिकुलके मेघदृष्टान्तो यथा- एको मेघो नो गर्जति नो वर्षति कश्चित् मेघो नो गर्जनं कृत्वा नो वर्षले, एवं हे शिष्य ! त्वमपि मालोचयामीति कथयित्वा मालोचयितुमारभ्य मायां फरोपि। यदि मायां करिष्यसि तदा नियमभ्रष्टो भविष्यसि अतः सम्यगालोचय, मायां मा कुरु । तत्र मासिकादिपरिहारस्थानेषु कुचिते यथाक्रममिमे पूर्वोक्ता श्चत्वारो दृष्टान्ताः परन्ते, तथाहि-द्वैमासिकं परिहारस्थान प्राप्तस्य प्रतिकुश्चकस्य दृष्टान्तः कुश्चिकः तापसः ।। त्रैमासिकं परिहारस्थानं प्राप्तस्य योधो दृष्टान्तः २। चातुर्मासिकं परिहारस्थान प्रातस्य मालाकारो दृष्टान्तः ३ । पाश्चमासिकं परिहारस्थान प्राप्तस्य मेयो दृष्टान्तः १ । तत्र प्रतिकुञ्चनायां कृतायामाचार्येण-'सम्यगालोचय मा प्रतिकुश्चनां कुरु' एवमुपालब्धो यदि सम्यक् प्रत्यावृत्य वदेत् -भगवन् ! "मिच्छामि दुक्कडे" मिथ्या में दुष्कृतम् , सायं भवता कथनम् , सम्प्रति सभ्यगालोचयामि । ततः स श्रुतत्र्यवहारी प्रतिकुञ्चिते तं तथा प्रत्या. वृत्तं सन्तं पुनरपि वारत्रयमालोचनां कारयति । तत्र त्रिभिवारैः सदृशमालोचयति तदा ज्ञातव्यो यदयं सम्यक् प्रत्यावृत्त इति । तदनन्तरं तस्मै यदेयं प्रायश्चित्तं तदातव्यमिति । ननु वारत्रयमाछोचनादेवाऽस्य श्रुतव्यवहारिणोऽन्तर्गत मायां कथं लक्षीकुर्वन्ति । तत्राह