________________
भाष्यम् उ० १ ० ४-५
परिहारस्थामसेविनः प्रायश्चित्तविधिः ५ अयं भावः - त्रैमासिकं पापस्थान प्रतिसेव्य यदि कश्चित्साधुः स्वकीयपापनिवारणाय गुरुसमीपे शुद्धभावेन प्रायश्चित्तमिच्छेत् सदा गुरुस्सस्म त्रैमासिकं गुरुक लघुकं वा प्रायश्चित्तं प्रतिसेवनानुसारेण दद्यात् । अथ कदाचित् मायापूर्वकमायोचयितुमिच्छेत् , तदा गुरुः प्रतिसेवनाऽनुसारि चातुर्मासिकं गुरुकं लघुकं वा प्रायश्चित्तं दधात् मामादण्डरूपेण मासाभिक्यं वदेत् ।
अत्र प्रतिकुनके दृष्टान्तो योधः, तथाहि-बसन्तपुरनामके नगरे क्सन्तसेनो राजा, सस्य शूरसेननामक एको योषः शूरसेनाढीम कल्लभः । स चैकदा तस्य राज्ञः एकेन प्रतिपक्षभूतेन राज्ञा सह युद्धे प्रवृत्ते सत्र सेनापतित्वमङ्गीकृष्य स्वसैन्य परसैन्येन सह योघयन् स्वयमपि परचकचूरणाय योढुं प्रवृत्तः । ततः परसैन्यं परानिस्य विजयलक्ष्मीमासादिसवान् किन्तु तस्य शरीरे परसैन्यक्षितानि अनेकानि शल्यानि प्रविष्टानि | राजा चातिप्रियत्वेन तष्ठरीरगतशयोद्धरणार्थ वैध मादिष्टः । वैद्यश्च शम्यानि निष्कासयितुं प्रवृत्तस्तेन तस्यातिवेदना जायते ततो वेदनाभयात् कानिचित् शल्यानि मायाभावेन वैधाय न प्रकटितानि तेन से झाल्यबाधया दुर्बलीभ्य मृतः । एवमिहापि यः परिहारस्थानप्रतिसेवकः कौटिल्यभावेन स्वकृतं सर्व पापं गुरवे न प्रकटीकरोति केवलमेक दिकं वा प्रदर्शयति असौ योधवत् तत्पापप्रभावेण संयमजीवितात् परिभ्रश्यतीति ॥ ० ३ ॥
सूत्रम्-जे भिक्खू चाउम्मासिय परिवारष्ठाणं पडिसेविता आलोएज्जा । अपलिईचिय आलोएमाणस्त चाउम्मासियं, पलिउंचिय आलोएमाणस्स पंचमासियं ॥ ० ४ ॥
छाया-यो भिक्षुश्चातुर्मासिक परिवारस्थानं प्रतिसेग्य मालोरयेत् । भातिफुत्भ्य आलोचयतश्चातुर्मासिकं, प्रतिकुडक्यालोचयतः पाचमासिकम् ॥ स० ४ ॥
भाष्यम्-'जे भिक्खू' इति । 'से मिलू' यो भिक्षुः 'चाउम्मासिय' चातु. ासिकम् 'परिहारद्वाणं' परिहारस्थानम् पिबिसेषित्ता' :प्रतिसेन्य पालोएग्जा' आलोचयेत 'अपलिउंचिय' अप्रतिकुञ्ज्य 'आलोएमाणस' मालोच्यतः 'चाउम्मासिय' चातुर्मासिक पतिउचिय' प्रतिकुञ्य 'आलोएमाणस' मालोजपतः पंचमासियं पाञ्चमासिक मासपञ्चकेन निवर्तयितुं योग्य लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्त वदेत् गुरुरिति ।। ___अयं भावः-यत्रैव कर्मणि मायारहितस्य शिभ्यस्याऽन्यस्य वा चातुर्मासिकं गुरुकं धुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं, तत्रैव मायासहितस्य पाश्चमासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात्, मासाधिक्यस्य मायाप्रयोज्यत्वात् ।
अत्र दृष्टान्तमाह-एकस्मिन् उपाने द्वौ मालाकारौ वसतः । तत्रैकदा 'कौमुदीमहोत्सव मासन्नीमूतः' इति कृत्वा द्वावपि तौ बहूनि पुष्पाणि उद्यानतः संगृह्य माला विनिर्मितकन्तो