________________
विधामाग्यपूरी उ०४ सू० १८-१९ अनेषणीयाहाराव शेक्षकाय वानविधिः ७ तदा स चातुर्मासिकं परिहारस्थानमुपातिकम् आपयते प्राप्नोति स चतुर्लघुकप्रायश्चिचमागों भवतीत्यर्थः ॥ सू० १७॥
पूर्वसूचे श्रमणैः कालक्षेत्रमर्यादामनतिक्रम्यैव आहारः कर्तव्य इति प्रतिपादितम्, सम्प्रति माहारप्रसङ्गात् कदाचिदनामोगेनानेषणीयमचित्तमशनादि गृहीतं स्यात्तदा किं कर्तव्यमिति तविधि प्रतिपादयितुमाह- 'निगंण य' इत्यादि।।
खत्रम्-निम्मंथेण य गाहावर पिंडायपरिवार प्रापिटेर्ण झालपपरे अचित्ते अणेसणिज्जे पाण मोयणे पडिग्गाहिए सिया, अत्थि या इत्य केइ सेहवराए अपुवठ्ठाविपए कप्पह से तस्य बाउं वा अणुप्पदाउं वा, नस्थि या इत्थ कह सेइतराए अणुबहावियप तं नो अप्पणा मुंजिज्जा नो अन्नेसि दावए, एगते बहुफामुए पंडिछे पडिलेहिता पमज्जित्ता परिवेयवे सिया ॥ सू० ॥ १८॥
छाया -निन्थेन च गाथापतिकुल पिण्डपातप्रतिक्षया अनुपविष्टेन भन्यतरद मवितम् अनेषणीयं पानभोजनं प्रतिगृहीतं स्यात्, अस्ति चात्र कश्चित् शेक्षतरका अनुपस्थापितका कल्पसे तस्थ तस्मै वातुं वा अनुप्रदातुं का, मास्ति नात्र कश्चित् क्षेशतरक: अनुपस्थापितकः तद् भो पात्मना भुजीत, नो अन्येभ्यः दद्यात् पकान्ते बहुप्रासुके स्थण्डिले प्रतिलेख्य प्रमृज्य परिष्ठापयितन्यं स्यात् । सू० ।। १८॥
चूर्णी –'निगयेण य' इति । निम्रन्येन च गाथापतिकुलं-गृहस्थगृहम् पिण्डपातप्रतिज्ञया--आहारग्रहणवाञ्छया अनुप्रविष्टेन तत्र अन्यतरत् चतुर्विधाशनादिमध्याद् एकम् तद् मचित्तं प्रासुकं किन्तु अनेषणीयम् - एषणादोषदुष्टम् पानभोजनम्-पानं वा भोजन वा उभयं वा प्रतिगृहीतम् कदाचिंदनाभोगेन पात्रे गृहीतं स्यात्, तदा अस्ति चात्र साधुमण्डल्यां कचित् शैक्षतरकः नवदीक्षितो बालदीक्षितो वा, सोऽपि अनुपस्थापितका अनारोपितमहावतकः, यावत्काल छेदोपस्थापनीयचारित्रं न दीयते तावत्कालं स अनुपस्थापितकः प्रोच्यते, छेदोपस्थापनीयचारित्रस्य समयः जघन्यतः सात दिनानि, मध्यमतश्चतुरो मासान् , उत्कृष्टतः षण्मासान् यावदिति । यदि षण्मासपर्यन्तमपि प्रतिक्रमणं तेन न शिक्षितं भवेत् तदा तदनन्तरमपि प्रतिकमणशिक्षणपर्यन्तं छेदोपस्थापनीय चारित्रं न दीयते, एतादृशो यदि तत्र भषेत्तदा कन्यते तस्यानेषणीयाहारमातुः साधोः तस्मै अनुपस्थापितकाय तन पानं वा भोजनं वा दातुं वा प्रथमतो वितरीतुम् अनुप्रदातुं वा वारं वारम् अन्याम्मन् एपणीयपानभोजनदानात् पश्चाद्वा कल्पते इति पूर्वेण सम्बन्धः । यदि च नास्ति तत्र कथित् शैक्षतरकः अनुपस्थापितकस्तदा तदनेफ्गीय पानमोजनं नैव आत्मना स्वयं भुञ्जीत, नो वा अन्येभ्यः श्रमणादिभ्यः दद्यात् । तदा किं कुर्यादित्याह- तत् पानभोजनम् एकान्त निर्जने बहुप्रामुके अचिन स्थण्डिले भूमिप्रदेशे प्रति