________________
पुर्णिमामाघरी उ०-३५० २१-२४ गृहस्थगृहान्तराख्यानादिनिषेधः ७३ तदा गाथानामाख्यानादिकं कर्तुं फल्पसे, अन्यथा पृच्छकस्य सानोविषये शास्त्रज्ञानाऽजोधरूपा शहा मवेद, विवाद निर्णयो वा न भवेत् । तदा तादशेऽवसरेऽपि 'मन्नस्य' इति नान्यत्र-एकमातेन एकदृष्टान्तेम अन्यत्र-विना 'ने'-ति न कल्पसे, 'नान्यत्र' इति सर्वत्र संचयते, एकदृष्टान्सादषिकं कथयितुं न कल्पले इति भावः, पवस्-पकव्याकरणेन-एकप्रश्नस्योत्तररूपेण विना एकव्याकरण मुक्त्वाऽषिक न कल्पते, यथा यदि कोऽपि पृच्छेत् किंलक्षणो धर्मः ! 'अहिंसालक्खणो धम्मो' अहिंसालवणो धर्म इति गाथांशेम निर्वचनं प्रवदेत् , नाधिकमिति । तथा एकगाथया वा नान्यत्र, गाथा आर्यावृतरूपा, एक लोकेन वा नान्यत्र, लोकः-मनुष्टुभादिरूपः । एकज्ञातात् एकव्याकरणात् , एकगाथातः, एकश्लोकाद् अधिकम् आरध्यातुं विभावयित कीर्तयितुं प्रदयितुं वा किमपि पा कर्तुं निम्रन्थनिर्मग्थीनामस्तरगृहे न कापते इति भावः । तदपि कथं कल्पते ! इति विधिमाह'सेविय' इत्यादि, तदपि च ज्ञातादीनामाख्यानादिक कल्पते स्थित्वा ऊचीभूतगात्रयष्टया स्थिति कृत्वा कल्पते किन्तु नो चैव खल्लु अस्थित्वा पूर्वोक्तव्यतिरेकेण आसनादौ समुपविश्येत्यर्थः न कल्पते इति भावः ।। सू०२०॥
अब पूर्वोक्कप्रकारेण भावनासहितपञ्चमहावतामामपि माख्यानादेः प्रतिषेधमाह-'नो कापइ० इमाई इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं पा अंतरगिइंसि इमाई पंचमहव्वयाई समावणाई आइक्खित्तए वा, विमावित्तए वा किट्टित्तए वा पवेइनए वा, नन्नत्य एगनापण वा जाव एगसिलोएण वा, सेवि य ठिच्चा नो चेर णं अद्विच्चा ॥ सू०२१ ॥
छाया -नो कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे इमानि पञ्चमहाब्रतानि सभावनानि आख्यातुं वा विभाधयितुं था कोर्तयितुं वा प्रदयितुं वा, नान्यत्र एकमातेन वा यावत् पकश्लोकेन चा, तदपि च स्थित्या, नो वैव खलु अस्थित्वा ।।स. २१ ॥
चूर्णी--'नो कप्पई' इति । निम्रन्थानां निर्ग्रन्थीनाम् अन्तरगृहे इमानि शास्त्रप्रसिद्धानि पञ्चमहाव्रतानि अहिंसा-साया-ऽस्तेय-ब्रह्मचर्या उपस्निहरूपाणि सभावनानि भावनासहितानि, प्रत्येकमहाव्रतस्य पश्च पञ्च भावनाः "इरियासमिए सया जए" इत्यादिगाथोक्तस्वरूपाः भवन्तीतिपञ्चविशतिभावनायुक्तानि आख्यातुम् , इत्यादिपदानां न्याया पूर्वसूत्रे गता, न कल्पते, नान्यत्र, इत्यादिपदानामपि व्याख्या पूर्वस्त्र गता । तत्र आल्यानं यथा-इमानि पञ्च महानठानि पदकायरक्षणपराणि, पदकायाश्च पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः, इत्यादि । विभावनं यथाएतानि पञ्च महात्रतानि प्राणातिपानविरमणादीनि भावनापूर्वकं निरतिचारं मनोवचःकाययोगमाश्रित्य तकारितानुमोदनसहिलानि समाचरणीयानि भवन्तीत्यादि । कीर्तनम्-पु पञ्चसु महानतेपु