________________
७४
प्रथमं प्राणातिपातविरमणारत्यं व्रतं सदेवमनुभ्यासुरस्य लोकस्य पूजनीय द्वीपस्त्राणं शरणं गतिः प्रतिष्ठा, इत्यादिरूपेण सर्वेषामपि प्रश्नव्याकरणाङ्गगतसंवराध्ययनपञ्चकोक्तानाम् (मध्य ०१-५) गुणानां प्रतिपादनम् , प्रवेदनम्-पञ्चमहानतानुपालनात् मोक्षो देवलोको वा भवति, हायेयं तत्फलकथनमिति । एतत्सर्वमन्तरगृहे कर्तुं साधूनां न कल्पते, व्याधितादिकारणे तु कल्पते, तत्तु सूत्रोक्तप्रमाणं न तु तदधिकमिति ॥ सू० २१ ॥
पूर्व निर्मन्थनिम्रन्थीनामन्तरगृहे स्थानधर्मकथादिकरणं निषिद्धम्, साम्प्रतं तत्रगतो मुनिः शम्यासंस्तारकं गृह्णीयात् तद् मपराययं न गच्छेदिति प्रतिपादयितुमाह-'नो कप्पई० पादिहारिस' यादि ।
सूत्रम्---नो कप्पइ निग्गंधाण वा निगंथीण वा पाडिहारियं सागारियसंतयं सेज्जासंथारय आयाए अपडिह संपन्चइत्तए ॥ सू० २२ ॥
छाया--नो कल्पते निर्धन्धानां या निर्ग्रन्थीनां पा प्रातिहारिकं सागारिकसरकं शय्यासंस्तारकम् आदाय अप्रतिहत्य संप्रवजितुम् ॥ सू० २२॥
चूर्णी--'नो कप्पई' इति । निर्ग्रन्धानां निम्रन्थीनां वा प्रातिहारिक-प्रतिहरणं प्रत्यपण, तद अर्हतीति प्रातिहारिक प्रत्यर्पणप्रतिज्ञयाऽऽनीत वस्तु प्रातिहारिकं कथ्यते, तादर्श सागारिकसत्कं गृहस्थसम्बन्धिकं शय्यासंस्तारकं, शय्या-शरीरप्रमाणा, संस्तारकः-सार्द्धद्वयहस्तप्रमाण: पीठफलकादिकं वा तद् आदाय आनीय अपरिहत्य पुनरदत्त्वा संप्रबजितुं नामान्तरं विह न कल्पते, साधोरपतीतिजनकत्वात् ।। सू० २२ ॥
पूर्व साधोः प्रातिहारिफ शय्यासंस्तारकमदत्त्वा गमनं निषिद्धम्, तच्च सागारिकसम्बन्धि मवेदिति तस्य प्रत्यर्पणविधिमाह-'नो कप्पइ. सागारियसतयं' इत्यादि।
सत्रम्-नो कप्पइ निग्गथाण चा निग्गंधीण वा पाडिहारियं सागारियसतर्य सिज्जासंथारयं आयाए अविकरण कटु संपब्वइचए ॥ सू० २३ ॥
छाया-नो कल्पते निर्धन्यानां चा निर्घन्धीनां चा सागारिकसत्कं प्रातिहारिक शय्यासंस्तारकमादाय अविकरणं कृत्वा संप्रश्नजितम् ॥ सू० २३ ॥
चूर्णी--'नो कप्पइ' इति । निम्रन्थानां निम्रन्थीनां वा प्रातिहारिकं सागारिकसक, सागा रिको गृहस्थः तत्सम्बन्धि गृहस्थसत्ताकमित्यर्थः, शय्यासंस्तारकं पीठफलकादिकं वा मादाय गृहस्थ सकाशादानीय स्वकार्यसमासौ तस्य अविकरणं-विकरण नाम यथारूपेण यत्स्थानाहा आनीतं तथारूपेण तत्रैव स्थाने स्थापनम् , तस्य न करणम्- अविकरणम् , तत् कृत्वा सस्तरणार्थमानीत तृणादिक यथानीतरूपेण पुनस्तत्रैव स्थापनमकृत्वा प्रनजितुं विहारं कां नो कल्पते ।। सू० २३ ।।
तर्हि कथं कल्पते ? इत्याह 'कप्पइ' इत्यादि।
मूत्रम्-कप्पई निग्गंधाण वा निगयोण वा पाडिहारियं सागारियसतय सेज्जासंथारयं आयाए विकरणं कटु संपच्वइत्तए ॥ ५० २४ ॥