________________
चणिभायावचूरी उ०-३ सू० २४-२६ प्रतिद्वारिकशय्यादेप्रहणाऽर्पणविधिः ७५
छाया-फल्पते निर्घन्धानां घा निग्रंधीनां घा प्रातिहारिकं सागारिकसत्कं शय्यासंस्तारकम् आदाय धिकरणं कृत्वा संप्रवजितुम् ॥ सू० २४ ॥
चूणी--कप्पई' इति । निर्गन्थानां निग्रन्थीनां वा प्रातिहारिक सागारिकसक शग्यासंस्तारकमादाय आनीय विकरण यथारूपेण मानीतं तथारूपेणैव तत्रैव स्थापनं कृत्वा प्रत्रजितुं विहारं कत्तुं कल्पते । अयं भावः-यानि तृणानि संस्तरणार्थ यस्मात् स्थानात् प्रस्तृततृणपुक्षात् राशीकृततृणपुलाद्वा आनीतानि तानि कार्यसमाप्तो गमनसमये प्रस्तृततृणपुञ्जादानीतानि प्रस्तुततृणफुजे, राशीकृततृणपुलादानीतानि राशीकृततृणपुञ्चे एवं पूर्व यथास्थितानि तादृशान्येव प्रत्यर्पणसमयेऽपि कृत्या स्थापनीयानि । एवं पीठफलकमपि यथाऽऽनीनं -यद्यानयनसमये तदूर्ध्व स्थापितं भवेत्तत् प्रत्यर्पणसमयेऽप्यूर्ध्वमेव स्थापनीयम् , तिर्थस्थापितं भवेत्तदा तिर्यगेव स्थापनीयम्, भित्तिपार्शदानीतं भवेत्तदा प्रत्यर्पणसमयेऽपि भित्तिपा एव स्थापनीयम् , यं पृष्ट्वा चानीतं तमेव पुनः संसूच्य स्थापनीयम्, येन गृहस्थस्याऽप्रतीतिक न भवेत् । एवं कृत्वैव साधो मान्तरं गन्तुं अपाते, प्रानिहारिकवस्तुप्रत्यर्पणस्य एतादृशविधिकत्वात् । एवं करणे श्रमण माज्ञाभङ्गादिदोषभागू न भवति, न वा प्रायश्चित्तभाग् भवतीति भावः || मू. २४ ॥
पूर्व सागारिकसत्कशय्यासंस्तारकादेः प्रत्यर्पणविधिः प्रोक्तः, यदि तद् शय्यासंस्तारकादि चोरादिना चोरितं भवेत्तदा किं कर्तव्यम् । इति तद्विधि प्रदर्शयति - 'इइ खलु' इत्यादि।
सूत्रम्-इह खलु निग्गंधाण वा निगंथीण वा पाडिहारिए सागारियसंतप सेज्नासंथारए विप्पणसिज्जा से य अणुगवेसियन्दे सिया, से य अणुगबेस्समाणे लभेज्जा तस्सेन पडिदायब्वे सिया, से य अणुगवेस्समाणे नो लभेज्जा एवं से कप्पइ दोच्चपि उग्गई अणुन्नवित्ता परिहारं परिहरित्तए । ०२५ ॥
खाया-इह खलु निन्यानां था निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसर्क शय्यासंस्तारकं विप्रणश्येत् तश्च अनुपरयितव्यं स्यात्, तम अनुगवेष्यमाणं लमेत (ता) तस्यैव प्रतिवातन्यं स्यात्, तथ्य अनुगवेप्यमाणं नो लमेत पचं तस्य कल्पते द्वितीयमपि अवग्रहम् अनुशाग्य परिहारं परिहतम् ॥ सू० २५ ॥
चूर्णी-इह खलु' इति । इह-जिनशासने खल निर्मन्थानां निर्मन्थीनां वा यत् प्राविहारिक -प्रत्यर्पणवचसा समानीत सागारिकसत्कं गृहस्थसत्ताकै शयासंस्तारकं पीठफलकादिकं वा किमपि वस्तु विप्रणश्येत् चोरादिना अपहियेत तदा तत् शय्यासंम्तारकम् अनुगवयितव्य स्यात् झटिति श्रमणेन तस्य गवेषणम् इतस्ततः पृच्छादिना शोधनं कर्तव्यं स्यात् । यदि गवेष्यमाणं तत् लभेत तदा तत्त्यैव गृहस्थस्य यसकाशादानीतं भवेत्तस्यैव प्रतिदातव्यं स्यात् प्रत्यर्पणीयं भवेत् तस्मै प्रत्यर्पयितव्यमिति भावः । यदि तच्च शय्यासंस्तारकमनुगचे. प्यमाणमपि न कभेत न प्राप्नुयात् एवम् एतादृशेऽवसरे 'से' तस्येति सूत्रे जातावकवचनं तेन