SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पूर्णिमासम्वचूरी उ० १ सू० ३७-३८ विहरणविधिः न बा कुर्यात् . इच्छया पर:-द्वितीयः साधुरतं साधु बन्देउ वा, इच्छया परः अन्यः धमयो न देत वा, इच्छया परः साधुरतेन साधुना सह संभुशीत-एकसाथ भोजनं दानमहणमं. भोग वा कुर्यात् वा, इच्छया परः अन्यो द्वितीयः साधुन संभुयीन पक्रमकन्या भोजन सेन सह न वा कुर्यात् , इन्छया परः साधुस्तेन साधुना सह संवसेत् -सम् एकीभूय-पकस्मिन् उपाश्रये बसेद वा, इच्छया परः साधुः न वा संवसेत्-एकीमूय एकत्रोपाश्रये न वसद् वा, झ्या परः साधुः उपशाम्येद् वा इच्छया परः श्रमणो नोपशाम्येद् वा परम्, तत्र यः श्रमण उपसम्पति कवायतापाऽपगमेन नितिमुपैति उपशम प्राप्नोतीत्यर्थः, तस्य सम्बादर्शनसम्यग्ज्ञानादीनाभाराधमा भवति नपुर सामुः नोगशनि गठामं न प्राप्नोमिनस्य साधोस्तेषां सम्बादर्शनादीनां मास्ति आराधना, तस्मात् कारणात् एवम्-उक्तरीत्या विचिन्त्यषिमाम्यबारमनैव उपशान्तयम् उपशमो विधेयः । शिष्यः-प्राह 'से किमान्नु भते' हे भदन्स ! से तत् किमत्र विषये कारणमाहुः उकाक्तः तीर्थकस्मृतयः ! माचार्य भाइ-'उनसमसारं सामन्न' उपशमसारम्- उपरामः सारो यत्र तत् उस शमसारमेव श्रामण्यं भवति, नोपशमरहितं श्रामण्यमित्यर्थः, उपशमवर्जितस्य श्रामण्यस्य निफरत्वादिति भावः । तथा चोक्तम्-'सामन्नऽणुचरंतस्स कसाया जस्स उक्कडा दोनि । मन्नामि उच्छुपुष्प व, निष्फलं तस्स सामन्नं ॥१॥ श्रामण्यमनुचरतः फपाया यस्य उत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य धामण्यम् ।।१॥ इति । मू०३५॥ अथ पूर्वोकाऽधिकरणसूत्रेण सहास्य वर्षाबासगमननिषेधसूत्रस्य कः सम्बन्धः ! इत्यपाह भाष्यकारा-'किच्चा' इत्यादि । भाष्यम्-किच्चा कलई गच्छद, आगच्छद वा पुणो य खामेड। वासावासे नेव, करणि एस संबंधो ॥२८॥ अवचूरी-'किच्चा कलाई' इति । केनापि साधुना सहाधिकरणे समुन्ने बोयोमध्ये एकेन विवे किना भिक्षुणा 'उपशमसारं श्रामग्यम्' इति गुरूपदेशमभिसंधाय तदधिकरण क्षमारनादिना उपशमितम् किन्तु येन सहाऽधिकरणं समुत्पन्नं स उपशाम्यमानोऽपि नोपशान्तो भवेत् स कपायानुअधमनाः श्रमणोऽन्यत्र प्रामादौ 'कलई किच्चा' अधिकरणं कृत्वा गच्छति, रथवा यः पूर्वमनुपशान्तः सन् अन्यत्र ग्रामादौ गतः स तत्र तस्य मतिपरिवर्तनेन शुमपरिणामवशात् स्वयम्, अन्यसाधूपदेशेन वा येन सहाधिकरणं जातं भवेस, 'खामेड' क्षमयितुं लापराध समापनार्थम् गच्छति, अथवा अन्यत्र गतः स सांवत्सरिकक्षमापनाकाले मासन्ने समावात्ते सति विचारयेत्-'यन्मया सदविकरण न चमिचमतः कथं वावन्मम सक्सिरिकप्रतिकमणं का काम्पते' इति विचिव सर्व क्षमयितुं पुनरम्यागछति । अथवा श्रमणानां परस्परमाधिकरणमुपानमिति शुखाइयत्र स्थितोऽसा
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy