________________
काप एतेन सम्बन्धनाबाताभरमांधकरणोपर्शमनसूत्र प्रस्तीति-भिक्खू य' इत्यादि ।
सूत्रम् --भिक्खू अहिगरणं कटु तं अहिगरणं विभोसवित्ता विओसवियपाहुडे, इच्छाए परो आढाउज्जा इच्छाए परो नो आहाइज्जा, इच्छाए परो अन्भुद्विज्जा इच्छाए परो नो अब्भुद्विज्जा, इच्छाए परो दिज्जा इच्छाए परो नो वंदिजा, इच्छाए परो संझुजिजा इच्छाए परो नो सं जिज्जा, इच्छाए परो संवसिज्जा इच्छाए परो नो संवसिम्जा, इच्छाए परो उपसमिज्जा इच्छाए परो नो उपसमिज्जा, जो उवसमइ तम्स अस्थि आराइणा, जो न उवसमा सस्स नस्थि आराहणा, तम्हा अप्पणा चेव उपसमियन । से किमाहु मंते ! ? उवसमसारं सामण्णं ॥ सू०३५||
छाया -भिक्षुम्ब अधिकरणं कृत्वा तव अधिकरणं व्यवशमख्य व्यवशमिताभृतः इण्डया पर आद्रियेत इच्छया परो नो आद्रियेत, इच्छया परः अभ्युत्तिष्ठेत् इच्छया परो नो अभ्युत्तिष्ठेतु, इच्छया परो वन्देत इच्छया परो नो बन्देत, इच्छया परः संभुजीत इच्छया परो नो समुअजीत, इच्छया परः संघमेन्, इच्छया परो न संवलेत, इच्छया पर उपशाम्येत् इच्छया परो नो उपशाग्येत्, य उपशाम्यति. तस्य अस्ति भारा धना, यो मोपशाम्यति तस्य नास्ति आराधना, तस्मात् आत्मनैव उपशमितव्यम्, तत् किमाहुः भवन्त ! १ उपशमसारं श्रामण्यम् ॥२०३५॥
चूर्णी-'भिक्खूप' इति । भिक्षुस्तावत् सामान्यसाधुः चकारात् आचार्य उपाध्यायश्च, अधिकरणम्-अधिक्रियते नरकतिगमनयोग्यता प्राप्यते आत्मा येन तत् अधिकरणम् फलहः प्राभृतमित्येकोऽर्थः तन् कृत्वा तथाविषयक्षेत्रादि मानिध्योपहितात् कषायमोहनीयोदबाद अपरश्रमणेन सह कलहरूपम् मधिकरणं विधायेत्यर्थः तदनन्तरं स्वयमन्योपदेशेन वा तस्व कलहस्य ऐहिकपारलौकिकप्रत्यवायबाहुल्में परिभाम्म तन अधिकरण कलहवरम् व्यवसमथ्य वि-विविधैःअनेकैः प्रकार: स्वापरावप्रतिपतिपूर्वक मिध्यादुष्कृतदानेन अवशमग्य -उपशमं प्रापय्य तदनन्तरं व्यवशमितप्राभृतः-विशेषेण अवशमितम् उपशाम्नीकृतम् अवमानं प्रापितं प्रामृत कलहो येन स व्यवशमितमामृतो दूरीकृतकलहो भवेदित्यर्थः, तथा च गुरुसन्निधौ स्वदुश्चरितमालोच्य तत्पदनप्रायश्चित्तं च यथावत् प्रतिपय पुनस्तदकरणायाभ्युनिरन् । अथ येन सह कलहरूपम् अधिकरणम् उत्पन्नम् स यदि उपशमं नीयमानोऽपि नोपशाम्यति तदा किं कुर्यात् ! इत्यत
आह—'इच्छाए परी आढापज्जा' इत्यादि, इच्छया - यथास्वरुच्या यथेच्छमित्यर्थः, पर:-अन्यो द्वितीयः श्रमण आद्रियेत वा, इच्छया-यथास्वरुचि स्वेच्छानुसारं पर: -अन्यो द्वितीयः साधुः नानियेत वा, पूर्ववत् सम्भाषणादिभिरादरं विदध्याद् वा न वेति भावः, एवम् इच्छया स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुः तम्-उपशामकम् साधुम् अभ्युनिष्ठेत् तस्य भन्युस्थानं कुर्याद वा, इष्च्या-स्वेच्छानुसारं परः-अन्यो द्वितीयः साधुर्नाऽभ्युत्तिष्ठत-अभ्युत्थान