________________
गिमायावधूरी उ०१ सू० ३६
अधिकरणोपशाममविधिः १५. मृदुमुग्धहृदया भवन्ति, लोके च शीलमुण्टाका विषयलोलुपा धृर्ता नना अनेकविधवचनचाटुवेन ता मोहयन्ति, बलात्कारं वा कुर्वन्ति, इत्यादिकारणवशात्तासां संबन्धि जनासन्नत्वेन निर्दोष तादृशे उपाक्षरेपि हस्तुं कल्पते प्रति प्रेम ".. १५॥
अत्राह भाष्य कारः--'सीलम्स' इत्यादि । भाष्यम्-सोलस्स रवखणह, निगंथीण पकप्पए तत्थ । अप्पडिबद्ध वासे,को तासिं रक्खणं कुज्जा ॥२५॥ छाया-शीलस्थ रक्षणार्थ, निन्धीनां प्रकल्पते तत्र । अप्रतिवद्धे चासे. कस्तासां रक्षणं कुर्यात् ॥२५॥
अवचूरी—'सीलम्स' इति । निर्मन्थीनां शीलस्य ब्रावतस्य रक्षणार्थ रक्षानिमिर्च तत्र प्रतिबद्धोपाश्रये, तथा यत्र सम्बन्धिजनगाथापतिकुलमध्यमार्गेण गमनागमनयुक्ते उपाश्रये वा वस्तुमवस्थातुं प्रकल्पते युध्यते तत्र मूळगुणभूतब्रह्मन तरक्षायाः सुशक्यत्वात् । अन्यथा अप्रतिबद्धाधुपाश्रयवासे उपसर्गोत्पादके यो दुष्टजमेन्यस्तासां रक्षणं कः कुर्यात् ! मतो निम्रन्थीनां प्रतिबद्धोपाश्रये वस्तुं कल्पते इत्युक्तम् ॥२५॥
भत्र पूर्वापरसूत्रयोः सम्बन्धमाह भाग्यकार:–'निग्गथाण.' इत्यादि । भाष्यम्-निगंथाणमकप्पं, निगथीणं च कप्पमिह वृत्तं । एवं असहइंतो, करेज्ज जइ सोऽत्थ अहिंगरणं ॥२६॥ तत्थ ये कि कायध्वं, उवसमियच्वं च होइ अहिगरणं । एसो संबंधो इस मुत्तेणं पुवमणिपणं ॥२७॥ छाया -निर्ग्रन्थानामकरूप्यं, निर्ग्रन्थीनां स कल्प्यमिहोक्तम् । पतद् अथद्दधानः कुर्यात् यदि सोऽत्र अधिकरणम् ॥२६॥ तत्र च किं कसब्यम, उपशमितव्यं च भवति अधिकरणम् । एष सम्बन्ध इह, सत्रेण पूर्वणितेन ॥२७॥
अवचूरी निगंथाण' इति । निग्रन्यानां गाथापतिकुलस्योपाध्यमार्गेण गमनागमनयुक्ते उपाश्रये संवसनम् अकल्प्यम् अकल्यन प्रतिपादितम्, इह तवैव तादृशे एव उपाश्रये निग्रन्थीनां च संवसन कम्प्यमुक्त कम्प्यपेन प्रतिपादितम् । गनद-वैषम्य साधुसंघे कश्चित्साधुः अश्रधानः तत्राश्रद्धां कुर्वाणो विवादप्रस्तो भूत्वा यदि तत्र साधुमण्डल्याम् अधिकरणं फलहं कुर्यात् तत्र कलहविपये किं कर्त्तव्म् !
तत्राऽऽचार्य आह–'उपसमियच्वं' इत्यादि, तदुत्पन्नमधिकरणं भगवचनश्रद्धावता साधुना साध्वाचारं रिभान्य उपशमितव्यं भवति स स्वावनतत्वेनाधिकरणस्योपशम कुर्यादिति भावः, हत्यधिकरणस्योपशमनसूत्रमत्र प्रोच्यते । इह अत्र विषये पूर्वभणितेन सूत्रेण सह एष सम्बन्धः ।।