________________
माध्यम उ० ८ सू०१३-१५
पतितोपलब्धोपकरणविषयो विधिः १९५ कि परिन्नाए ? से य वएज्जा-परिन्नाए वस्त्र पडिणिज्जायन्चे सिया, से य एज्जा नो परिन्नाए तं नो अप्पणा परि जेज्जा नो अन्नमन्नस्स दावए एगते बहुफामुए थंडिले परिवेयव्ये सिया" ॥ सू०१३ ।।
छाया -- निर्ग्रन्थस्य स्खलु यहिविधारभूमि वा विहारभूमि वा निकान्तस्य यथालघुस्पकमुपकरणमातं परिभ्र स्यात् तच्च कश्चित् साधार्मिकः पश्येत् , कारपते तस्य सागारकृतं गृहीत्वा यत्रैवाऽन्यमन्य पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य ! किं परिबातम् , स च षदेत् परिक्षातम् , तस्यैव प्रतिनिर्यातव्यं स्यात् । स च षदेत् नो परिक्षातम् सत् नो आत्मना परिमुञ्जीत, नो अन्यस्याऽन्यस्य दद्यात् एकान्ते बहुप्रासुफे स्थण्डिले परिष्ठापयितव्यं स्यात् ।। सू० १३॥
भाष्यम् –'णिगंथस्स णं' निर्मन्थस्य-श्रमणस्य खल 'रियारभूमि वा विचारभूमि वा रायभूमिम् उच्चारप्रस्रवणभूमिम् , अथवा 'विहारभूमि वा विद्यारभूमि वा स्वाध्यायादिभूमि प्रति णिक्खंतस्स' निष्कान्तस्य विचाराधर्थ रहिर्गतस्य श्रमणस्य, अवशिष्ट सई पूर्ववद् व्याख्येयम् ॥ सू० १३ ॥
पूर्व विचारभूमि विहारभूमि वा गतस्य साघोः परिभ्रष्टोपलधोपकरणजातविषये विधिरुक्तः, सम्प्रति ग्रामानुग्राम विहरतस्तद्विधिमाह-'णिग्गयस्स णं गामाणुगाम' इत्यादि ।
सूत्रम् - णिर्गयस्स पं गामाणुगाम दाजमाणस्स अन्नयरे उरगरण नाए परिन्भटे सिया तं च केइ साइम्मिए पासेज्जा कप्पइ से सागारकडं गहाय दूरमेव अद्धाणं परिवहित्तप, जत्थेद अन्नमन्नं पासेज्जा तस्थेच एवं वएज्जा-इमे में अज्जो ! किं परिन्नाए?, से य ऐज्जा परिन्नाए तस्सेव पडिणिज्नायव्ये सिया, से य वएग्जा-नो परिभाए तं नो अप्पणा परिमुंजेज्जा नो अन्नमन्मस्स दावए, एगंते बहुफामुए पंडिले परिहवेयने सिया ।। खू० १४ ॥
छाया-निन्धस्य स्खलु प्रामानुग्राम द्रवतोऽन्यतरद् उपकरणजातं परिभ्रष्टं स्यात् तत् कश्चित् साधर्मिकः पश्येत् कल्पते तस्य सागारकृतं गृहीत्वा दूरमेयाध्यान परिवोदुम् , यौवाऽभ्यमन्यं पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य । कि परिक्षातम् ? स च घदेत् परिक्षातम् तस्यैव प्रतिनिर्यानव्यं स्यात् , स च वदेत् नो परिक्षातम् तत् नो मात्मना परिभुजीत नो अन्यस्याऽभ्यस्थ वद्यात् , पकान्ते बहुपासृके स्थण्डिले परिष्ठापयितव्यं स्यात् ।। सू० १४ ॥
भाष्यम् –णमांधस्स गं' निम्रन्थस्य सल 'गामाणुगाम दुइज्जमाणस्स' ग्रामानुप्राम द्रवतः-एकरमाद् प्रामाद् प्रामान्तरं प्रति विहारं कुर्वतः, अन्नयरे उवगरणजाए' अन्यतरत्-यत्