________________
भाव० सू० २०
भिक्षोरन्यगणममनविधिः २९ अचेलक्यादिदशविघस्थितकल्पे स्थितास्ते कल्पस्थिताः कथ्यन्ते येन मकल्पे अस्थितकल्पे यथासंभवपालनरूपे स्थितास्ते व्यकल्पस्थिताः कन्यन्ते ।
I
कल्पस्थितानां पूर्वपश्चिमतोर्थकरसाधूनां पञ्चमहाव्रतरूपा स्थितिर्भवति । मध्यमद्वाविंशतितीर्थकरसाधूनां महाविदेहक्षेत्रस्थितसाधूनां च चातुर्यामरूपा कल्पस्थितिर्भवति । एषां चत्वारि महावतानि भवन्ति 'न अपरिगृहीता का मुज्यते' इति नियमात् चतुर्थ ब्रह्मचर्यवतं तेषां परिग्रहविरमणत्रते एवान्तर्भवतीति ॥ सू० १९ ॥
पूर्व कल्पस्थिता अकल्पस्थिता वर्णिताः
-
तत्प्रसङ्गाद अत्र कल्पस्थितस्याऽकहपस्थितगणे मकल्पस्थितस्य कल्पस्थितगणे कारणवशात् संक्रमणं भवेत्तस्यान्यगणसंक्रमणे विधिः प्रतिपाचते'भिक्खु य' इत्यादि ।
सूत्रम् - भिक्खू य गणाओ भवकम्म इच्छेज्जा अण्णं गणं उबसंपज्जिचा णं विहरित, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा पचचयं वा थेरं वा गणि वा गणहरं वा गणावच्छेयगं वा अन्नं गंग उवसंपज्जित्ताणं विहरित्तए, कप्पड़ से आपुच्छित्ता आयरियं वा उवज्झायं वा पवत्तयं वा थेरं वा गणिं वा गणहरं वा गणात्रच्छेयगं वा अन्नं गणं उपसंपज्जित्ताणं विइरित्तर, ते य से बिपरेज्जा एवं से कप्पर अन्नं गणं उपविजत्ताणं विहरित्तए, ते य से नो बियरेज्जा एवं से नो कप्पर अण्णं ग उपसंपज्जिया णं विहरित्तए । सू० २० ॥
छाया - भिक्षुश्च गणाद् मवक्रम्य इच्छेत् अभ्यं गणं उपसंपद्य विहर्तुम् नो तस्य कल्पते अनापृच्छ्य आचार्य वा उपाध्यायं वा प्रवर्त्तकं घा स्थविरं वा गणिने वा गणधर या गणावच्छेदकं वा अभ्यं गणम् उपसम्पद्य विहर्तुम्, कल्पते तस्य आपृच्छ्य भाचार्य वा उपाध्याय या प्रवर्त्तकं घा स्थविरं या गणिनं वा गणधर वा गणाघ रुछेदकं वा अन्य गणम् उपसंपद्य विवर्त्तुम्, ते च तस्य विवरेयुः एवं तस्य कल्पसे अन्यं गणम् उपसंपद्य विम् ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अभ्यं गणम् उपसंपद्य विहर्तुम् ॥ सू० २० ॥ चूर्णी - ' भिक्खू य' इति । भिक्षुश्च निर्मन्थो यदि गणात् स्वगणाद, अपक्रम्य - निस्सृत्यज्ञानदर्शनादिप्राप्यर्थं स्वगणाद् निर्गत्य इच्छेत् अन्यं स्वगणभिन्नं गणम् उपसंपद्य स्वीकृत्य विहर्तुम् तत्रास्थातुम् तदा तस्य भिक्षोनों कल्पते, कदा ? इत्याह--अनापृच्छ्य पृच्छामकृत्वा, कम् इत्याहअचार्थे वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिने वा गणधर वा गणावच्छेदकं था, तन- आचार्यः यः पञ्चाचारान् स्वयं पालति पराश्च पालयति सः तथा योऽर्थ वाचयति गणस्थ मेधीभूतः आचारथष्ट विषसंपदायुक्तः ताश्च यथा - आचारसंपद १ श्रुतसंपद २ शरीरसंपद ३ वनसंपद् ४ वाचनासंपद् ५ मतिसंपद ६ उपयोगसंपद ७ संप्रहसंपद ८ इति एवं योऽष्टविश्वसंपदा युक्तो भवेत् स आचार्यः । तथा उपाध्यायः यस्य उप- समीपे एत्य अधीय प्रवचनं शिष्यैर्यस्मात् स उपाध्यायः । प्रवर्तकः - प्रवर्तयति आचार्योपदिष्टेषु कार्येषु तपः संयम