________________
व्यवहारसूत्रे
सूत्रम् - बहवे साहमिया एगयओ विहरति एगे तत्थ अण्णय अश्विद्वाणं पडिला लोएज्जो, सत्थ वणिज्जं ठावइला करणिज्जं वेयावडियं ॥ ० ३ ॥
छाया - बद्दचः साधर्मिकाः पकतो विहरन्ति एकस्तत्राऽभ्यतरं अत्यंस्थान प्रतिसेव्याऽऽलोचयेत् तत्र स्थापनीयं स्थापयित्वा करणीयं वैयावृस्थम् ॥ ० ३ ॥
भाष्यम् -'बहवे साइमिया' इति । 'बहवे साहम्मिया' बहवोऽनेके त्रयश्चत्वारः पश्चादिका वा साधर्मिकाः श्रमणाः 'एगयओ विहरंति' एकतः सहैव विहरन्ति तिष्ठन्ति 'एगे तत्य' एक स्तत्र तेषु बहुषु साधुषु मध्ये एकः कश्चित् श्रमणः 'अण्णयरं अकिञ्चद्वाणं' मन्यतरत् अकृत्यस्थानम् अनेकेषु प्राणातिपाता दिक्षणा कृत्यस्थानेषु मध्याद अन्यसरद् यत् किमप्येकम कृत्यस्वानं प्रतिसे विवान् । 'एडिसेविता' प्रतिसेव्य तादृशाऽन्यतरदकृत्यस्थानं सेवित्वा 'आलोएज्जा' आलोचयेत् भाषायादीनां पुरतः प्रकटीकुर्यात्, आलोचनानन्तरं 'वत्थ' तत्र तस्मिन्नालोचके साधौ 'ठवणिज्जं ठावइता' स्थापनी में स्थापयित्वा स्थापनोयं दातुं योग्यं परिहारसपीरूपं प्रायश्चित स्थापयित्वा व्यारोप्य तं परिहास्तपसि प्रवेश्येत्यर्थः तदितरः कोऽपि साधुः कल्पस्थित अनुषारिहारिको भूत्वा तेन आनुपारिहारिकेण कल्पस्थितेन तस्य 'कर णिज्जं वेयात्रडियं' वैयावृत्यम् आहारादिना शुश्रवणं करणीयमिति ।
,
へ
अयं भावः - ते बहवः साधर्मिका गीतार्थी संगीतार्था मिश्रा वा भवेयुः तत्र यदि एको द्वौ प्रयश्चतुरादिका वा अकृत्यस्थानप्रतिषेविनो भवन्ति तदा तेषाम् आनुपारिहारिकत्वं कल्पस्थितत्वं तपोवाहकत्वं वैयावृत्यकारकत्वं च सर्वं यथायोग्य यथोचितं विधिना करणीयमिति ॥ सू० ३ ॥
सूत्रम् - बहवे साइम्मिया एगयओ विहरति सच्चेवि वे अभ्णय अकिचहा परिसेवित्ता आलोएज्जा, एगं वत्थ कप्पागं ठावरचा अवसेसा णिब्बिसिन्जा अह पच्छा सेवि णिध्विसेज्जा ।। ० ४ ॥
छाया - बहवः साधमिका एकतो विहरन्ति सर्वेऽपि ते अन्यतरत् अकृत्यस्थान प्रतिसेयाऽऽलोमेयुः एक तत्र कल्पर्क स्थापयित्वा अवशेषाः, निर्विशेयुः अथ पश्चात् सोऽपि निर्विशेत् ॥ सू० ४ ॥
1
भाष्यम्-" - 'बहवे साइम्मिया' इति 'बहत्रे साइम्मिया' बहवोऽनेके साधर्मिकाः 'एगयओ विहरंति' एकतः सदैव विहरन्ति तिष्ठन्ति, कदाचित् 'सन्देवि ते' सर्वेऽपि ते श्रमणाः 'अण्णयरं अकिच्चहाणं' अन्यतरद् अकृत्यस्थानं प्रतिसेवितवन्तः 'पडिसेविता' तादृशाऽन्यतरद् अकृत्यस्थानं प्रतिसेव्य 'आiteen' भलोमेयुः पापस्थानस्थालोचनां कुर्युः, आलोचनां कर्तुमिच्छेयुः, तदा 'एंगे वत्थ कप्पागं ठावइत्ता' एक कमप्येकं श्रमणं तत्र प्रायश्चितकाले कल्पकं कल्पस्थितं स्थापयित्वा