________________
સરસ્વતિઓંન લાલ શાહ
+ R AWALL
॥ अथ अष्टमोद्देशकः ॥ न्याख्यातः सप्तमोदेशकः, अथाष्टमः प्रारम्यते, अस्य सप्तमोद्देशकेन सह का सम्बन्धः! इति सम्बन्धप्रतिपादनार्थमाह भाष्यकार:-'पुन्छ चरमे' इत्यादि । गाथा-पुन्वं चरमे रणो, ओग्गहऽणुणावणा तो पच्छा ।
संथारग कायचं, किसह इइ वणणं तस्स ।।१।। छाया-पूर्व चरमे राशः अवमहानुश्चापना ततः पश्चात् ।
संस्तारकं कर्तव्यम्, क्रियते व वर्णनं तस्य ॥१॥ व्याख्या-"पुच्वं' इति । पूर्व सप्तमोदेशके चरमे-चरमसः सप्तमोदेशकस्याऽन्तिमे सूत्रे 'रण्णो' राज्ञः अवग्रहानुज्ञापना-वसतिवासार्थमाज्ञामार्गणा कथितेति शेषः 'तो पच्छा' ततः पश्चात् तदनन्तरं 'संथारग' लुप्तविभक्तिमिदंपदं तेन संस्तारकं पदेकदेशे पदसमुदायोपचारात् शय्यासंस्तारकं शग्या च संस्तारकश्चेति समाहारे तत् कर्तव्यं भवेदिति । इह-अस्मिन् मष्टमोदेशकस्यादिसूत्रे तस्य शय्यासंस्तारकस्य वर्णन क्रियते, इत्यनेन सम्बन्धेनायातस्याऽस्याटमोदेशकस्येदमादिम सूत्रम् –'गाहा' इत्यादि ।
सूत्रम् -- गाहा उ पज्जोसविए ताए गााए ताप परसाए ताए ओवासंतराए जमिणं जमिण सेज्मासंथारगं लभेज्जा तमिणं तमिण ममेव सिया, थेरा य से अणुजाणेज्जा तस्सेव सिया, येरा य से नो अणुजाणेज्जा एवं से कप्पइ अहारायणियार सेज्जासंथारगं पडिगाहेत्तए ॥ सू०१॥
छाया-गाथायाम् ऋतौ पर्युषितः तस्यां गाथायां तस्मिन् प्रदेश, तस्मिन् अबकाशान्तरे यविदं यदिदं शय्यासंस्तारकं लभेत तदिदं तदिदं ममैव स्यात् । स्थविराम्च तस्याऽनुजामीयुः तस्यैव स्थात् . स्थधिराश्च तस्य नो अनुजानीयुः पवं तस्य कल्पते यथारास्निकतया शय्याखस्तारकं परिग्रहीतुम् ॥ सू०१॥
भाष्यम्-'गाडा' गाथा, गाथाशब्दोऽत्र गृद्ववाचकः 'गाथापति:- गृहपति रिति सर्वत्र लभ्यमानत्वात् , तेन गाथा--गृहं यदवप्रहेण प्राप्तम् , गृहस्य त्रिविघोऽचमहो भवति, तथाहि-ऋतुबद्धसाधर्मिकावग्रहः १, वर्षावाससामिकावग्रहः २, वृद्धावाससार्मिकावग्रहश्च ३ इनि । तत्र 'उउ' ऋतौ ऋतुबद्ध काले, वर्षावासातिरिक्त हेमन्त ग्रीष्मरूपे, उपलक्षणाद् वर्षाकाले वृद्धावासे वा 'पज्जोसिए' पर्युषितः-निसित इति गाथायाम् ऋतौ पर्युषितः 'ताए गाडाए तस्यां गाथायां
व्य. २५