________________
पूर्णिमाज्याघचूरी उ०६ सू० ३-५ साधुसायोनां परस्परकण्टकादिनिस्सारणविधिः १४९
अथाभ्याख्यानदायको मणति-यन्नाम गृहस्था असंयता मलीकं सत्यं वा बुक्ते नैतेषां वचनप्रत्ययः, एवं भणतो मूलम् । यदि स भणति गृहस्थाच यूयमेकत्र मिलिताः, अहं पुनरेकः कोऽन्यो मम पक्षे ! इति कथनेऽनवस्थाप्यम् । पुनगृहस्थान् भणति-सर्वेऽपि यूयं प्रवचनस्य बायाः, इति भणतस्तस्याभ्याख्यानदायकस्य पारा चिकं प्रायश्चितं समापतति । एवमुत्तरोत्तरं विवदतः पाराञ्चिकं यावत् प्रायश्चित्तप्रस्तारो मवतीति । एवमेव यदि रास्निकेन सत्यमेव दर्दुरो व्यपरोपितः पृष्टे च भूयो विवादपूर्वक निहते तदाऽभ्याख्यानदायकस्येव तस्याप्युत्तरोत्तर प्रायश्चित्तवृद्धिः कतव्या । तत्राभ्याख्यानदायकस्यैक एवं मूषावादलक्षणो दोषः किन्तु द्वितीयस्याभ्याख्यातस्य रानिकस्य तु दर्दुरवधं कृत्वा निते इति दो दोषौ भवतः, एकः प्राणातिपातजनितो दोषः, द्वितीयो मृषावादजनितश्चति । यदि बाभ्याख्यानदायकोऽवमरात्निकः तथाऽभ्याख्यातो रास्निकच अभ्याख्याने दत्तेऽपि प्राणातिपाते कृतेऽपि च स्वकथनसिद्धयर्थ न विवदति यथार्थ यथायोगं प्रायश्चित्तं गृहाति तदा न तयोः प्रायश्चित्तवृद्धिः कर्तव्येति । एवमन्ये मृपावादादिप्रस्तारा अपि स्वयं भावनीया इति ॥ सू० २॥
अथ निर्यन्यनिर्मन्थोना 'परस्परं कण्टकायुद्धरणप्रमृतिविषये विधिमाह-'निगंयस्स य' इस्यादि ।
सूत्रम् -णिग्गयस्स य अहे पायसि स्वान वा कटए या हीरए पा सकरे वा परिया पज्जेज्जा तं च णिगंगथे नो संचाएइ नोहरित्तए चा विसोहितए वा तं णिमयी णीहरमाणी वा विसोद्देमाणी वा गाइक्कमइ ।।०३।।
छाया-निर्ग्रन्थस्य चाधः पादे स्थाणुषर्षा कंटको वा होरकं वा शर्कर का पहपोत तच्च निर्ग्रन्यो मो शक्नुयात् निई वा विशाधितुं पातं निम्रन्थी निरस्ती बा विशोधयन्ती या नातिकामति ॥ ०३।।
चूर्णी-'णिग्गंथस्स य' इति निम्रन्थस्य गछतः प्रमादादिकारणवशात् अहे पायसि अधः पादे पादयोः पादस्य वा अधः प्रदेशे पादतले इत्यर्थः खाण वा स्थाणुर्वा, तत्र स्थाणु म छिन्नगोधूमादेः क्षेत्रसंलग्नमूलस्थितोऽवयवविशेषः कंटए वा कटको वा कण्टकिवृक्षस्य बर्बुरादेवयवविशेषः होरए वा हीरकं वा, तत्र हीरकं नाम सूचीवत् तीक्ष्णकाष्टखण्डो वा सक्करे वा शर्करं वा शर्करे नाम पाषणखण्डः, उच्च स्थापदादि भिक्षायानेतुं गच्छतः श्रमणस्य पादतले परियावज्जेज्जा पर्यापथेत प्राप्नुयात् पादे सलानं भवेत् चरणः कंटकादिना विद्धो भवेदित्यर्थः तं च णिग्गंथे तच्चपादसला नकण्टकादिकम् निर्ग्रन्थः श्रमणः स्वयमन्यो वा साधुः नो संचाइए नो शक्नुयात् नीहरिचए वा विसोहिचए वा निहत वा विशोधित वा कश्चित् श्रमणः कारणवशात् पादतलसंलग्नकण्टकादिकम् निष्कासयितुमुद्धर्नु वा न शक्नुयात् म समर्थों भवेदित्यर्थः, अथ यदा स्वयमन्यो वा श्रमणस्तान् कण्टकादीन् समुद्धतं नो शक्नुयात् सदा तं णिगंथी पीहरमाणी वा श्रमणचरणात् सलानकण्टकादिकं निईन्ती निकासयन्सी