________________
१५०
हत्कल्पस्ने 'विसोहेमाणी या' विशोधयन्ती समुद्धरती णाइक्कमइ नातिकाम्यति तीर्थकराज्ञाम् , सा तीर्थकराज्ञाया उल्लङ्घन न करोति, जिनाज्ञाविराधिका न भवतीत्यर्थः ॥ सू० ३ ।।
सूत्रम्-णिग्गंधस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च गिरगंथे नो संचाएइ पणीहरीत्तए वा विसोहित्तए वा तं णिग्गंथी गीहरमाणी वा विसोहमाणी वा, माइक्कम ॥ ५० ४॥
छाया · निर्मथस्य चाििण माणो वा, पोज या, रजो वा, पर्यापयेत तच्च निर्ग्रन्थो को शक्नुयात् निहतम् घा, विशोधितुं घा, तं निग्रन्थी निदरन्ती घा पिशोघयन्ती वा नातिकामति ।। सू० ४ ॥
चूर्णी-णिग्गयस्स य इति निर्ग्रन्थस्य श्रमणस्य अच्छिसि अक्षिणि नेत्रे पाणे वा प्राणो वा-क्षुद जीवो मशकादिर्वा बीएवा बीज वा शालिगोधूमादिबीजं, 'रए बा' रजो वा-धूलिकणो वा पारियावज्जेज्जा पर्यापयेत परिपतेत् , नेने यदि क्षुद्र जन्तुप्रभृतिकं वस्तु मेत्रकष्टकारक पतितं भवेदित्यर्थः, तं च निगये नो संचाइए णीहरित्तए वा-विसोहिचए वा तच्च निम्रन्थोऽन्यः कोऽपि श्रमणः न शक्नुयात् निहत्तु वा विशोधयितुं वा तद् नेत्रपतितं क्षुद्रजीवादिकम् निर्मन्योऽन्यः धमणः साधुः नेत्रपतितं क्षुदजीवादिकं साधुनेत्रात् निहत्तु निकासयितुं विशोधयितुं वा न शक्नु यात् समर्थो न भवेत् तदा तं णिग्गंधी जोहरमाणी वा विसोहेमाणी वा माइक्कमइ तच्च श्रमणनेत्रपतितक्षुदनीवादिकं श्रमणस्याऽशक्तौ सत्यां निमन्धी श्रमणी निहरन्ती साधुनेत्रात शुदजीवादिकं निःसारयन्ती विशोश्यन्ती अपनयनं कुर्वन्ती नालिकामति तीर्थकराज्ञां नोल्लस्यति । सू० ४ ॥
सूत्रम्-निग्गंधीए य अहे पायंसि खाण वा कंटए वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिगयी णो संचाएइ णीहरिलए वा विसोहितए वा तं च णिग्गं नीहरमाणे वा चिसोद्देमाणे वा माइक्कमइ ॥ ०५ ॥
छाया-निर्धन्याश्याधः पादे स्थाणुर्वा कण्टको था हीरकं या शर्करें या पर्यापोत तंच निम्रन्थी नो शक्नुयात् निईत वा विशोधयितुं वा तं च निग्रन्थो गिईरन् पा विशोधयन् वा नातिकामति ।। सू० ५॥
चूर्णी-णिग्गंधीए य' इति निम्रन्थ्याः अहे पायंसि अधः पादे चरणस्याधोभागे पादतले इत्यर्थः खान वा स्थाणुर्वा पूर्वोक्तस्थाणुकण्ट कहीरकशर्करादिकं परियायज्जेज्जा पर्यापर्धेत संलगेत स्थाणुप्रतिमा पादो विद्ध इत्यर्थः तं च निग्गंथी नो संचाइए णीहरित्तए वा विसोहित्तए वा तश्च निर्भन्थी नो शस्नुयात् निहत वा, विशोधयितुं वा, तत्र तत् श्रमणीपदसलानफण्टकादिकं श्रमणी स्वयं यस्याः पादे स्थाण्यादि लग्नं तद्यतिरिक्ता वा साची नो शस्नुयात् न