________________
॥ बीओ उसो ॥
दो साइमिया एगओ दिति एगे तत्थ अन्नगरं अकिञ्चहाणं पविसेवित्ता आळोपज्जा ठवणिज्जं ठावइचा करणिज्जं वेयावडियं ||१||
दो साहम्मिया एगपओ विहरति दोषि ते अण्णयरं अकिच्चट्टानं परिसेविधा आलोएज्जा एगं तत्थ कप्पागं ठावता एगे णिब्विसेज्जा अह पच्छा सेवि णिब्विसेज्जा || २ ||
वे साइम्मिया एगयओ विहरति पुगे तत्थ अण्णय अकिच्चद्वाणं पडिसेविता आलोपज्जा, तत्थ ठवणिज्जं ठावइत्ता करणिज्जं यावद्वियं ॥३॥
बह साहम्मिया एगयओ विहरति समवेवि ते अण्णयरं अकिच्चद्वाणं पडिसेविद्या आलोएज्जा, एगं तत्थ कप्पागं ठावइचा अबसेसा विव्विसिज्जा, अह पच्छा सेवि विवसेना ||४||
परिहारकप्पट्ठिए भिक्खु गिलायमाणे अण्णयरं अकिच्चद्वाणं पडिसेबिचा आलोएज्जा से य संधरेज्जा ठवणिज्जं ठायइत्ता करणिज्जं वेयावडिये,
से य णो संधरेज्जा अणुपारिहारिषणं करणिज्जं वेयावडियं से य संते बले अणुपारिहारिएणं कीरमाणं वेयावडियं साइज्जेज्जा से य कसिणे तत्थेव आरुहियवे सिया ॥५॥
परिहारकपट्टियं भिक्खु गिलायमाणं णो कप्पर तस्य गणाचच्छेयगस्स णिज्जूरितर अगिला तस्य करणिज्जं वैयावडियं जाव तओ रोगायंकायो विष्पमुक्की, ओ पच्छा तस्स अहालहुस्सए नामं वत्रहारे पट्टवियन्वे सिया || ६ ||
अणवपं भित्रतुं गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निक्जूहित्तए, अमिलाए वस्स करणिज्जं वेयावडियं जाय तओ रोगायकाओं विप्पक्को तु पच्छा तस्स अद्दालहुस्सए नामं ववहारे पट्टवियन्दे सिया ||७||
पारंचियं भिक्खु गिलायमाणं नो कप्पर तस्स गणाचच्छेयगस्स निज्जूडित्तए, अमिलाए तस्स करणिज्जं वैयावडियं जाव तओ रोगायकाओ विष्पमुनको तओ पच्छा तस्स अहालहुस्सगे नामं हारे पठत्रिय सिया ||८| खित्तचित्तं मित्र
गिळायमाणं नो कप्पड़ तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावडियं जान तओ रोगाकाओ चिप्पक्को, तओ पच्छा वस्स अहालहुस्सए नामं वरारे पट्टवियन्ये सिया ॥ ९ ॥