________________
पूर्णिमाम्याघचूरी उ०-५० ३२-३३ निर्ग्रन्थनिर्ग्रन्थीनां नगुसरणविधिः ११५
पूर्व 'छिन्नाबएस पंथेसु' इति वचनेन मार्गस्य प्रस्तुतत्वात् सम्प्रति मार्गे नदी भवति तद्विषये विधि प्रदशयति-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निमाथाणचा निमांथोण वा इमाओ पंच महानईओ उदितामो गणियाओ बंजियाओ अतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा, तंजबा-गंगा १, जउणा २, सरऊ ३, कोसिया ४, मही ५ ॥ सू० ३२॥
छाया—नो कस्पते निम्रन्थानां या निर्ग्रन्थीनां वा इमाः पच महानधः उरिष्टाः गणिताः व्यखिताः अन्तो मासस्य द्विात्यो वा त्रिशन्वो वा उत्तरीतुं वा संतरीतुं वा. तद्यथा-गङ्गा १, यमुना २, सरयू: ३, कोशिका ५, मही ५ ।। सू० ३२ ।।
चूर्णी—'नो कप्पइ' इति । नो फल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा इमा वक्ष्यमाणाः प्रत्यक्षासन्नाः प्रसिद्धाः पञ्च-पञ्चसंख्यकाः महानधः विशालप्रवाहवत्वात् सततनलप्रभृतामा मनाः महानदीयेन सामान्यनोऽभिहिताः, गणिताः विशालप्रवाइवत्वेन शेषनदोषु गणनाविषयीभूताः, व्यञ्जिताः स्वस्वप्रसिद्धनाम्ना व्यक्तीभूताः, पना महानथः अन्तो मासस्य एकमासस्य मध्ये विकृत्वो वा द्विवारम् , त्रिकृत्वो वा उत्कृष्टेन वारत्रयम् उत्तरीतुं वा पादाम्यां तरीत्वा पारं गन्तुं वा संतरीतुं वा नावादिना पारं गन्तुं वा न कल्पते निर्ग्रन्थनिन्धीनामिति । कास्ता महानद्यः ! इति तासां नामान्याइ-तं जहा' तघयथा-- गङ्गा १, यमुना २, सरयू: ३, कोशिका ४, मई) ५ इत्येताः पञ्च नदीः उत्तरीतुं बा संतरीतुं वा निम्रन्थनिर्ग्रन्थीनां वित्रिवारं न कल्पते, अनेनायातम् कारणे मासमध्ये एककारं तरीतुं कल्पते इति भावः । उपलक्षणात् सिन्धुब्रह्मपुत्राधानामन्यासामपि महानदीनां पाहणं मवति तेन ता अपि वित्रिवारम् उत्तरीतुं वा संतरीतुं वा न कल्पते इत्यवसे यम् । ननु अन्या. स्वपि महानदीषु विद्यमानामु सूत्रे गङ्गादौनां पञ्चानामेव नदीनां नामग्रहणं कथं कृतम् ! इति चेदुच्यते-येषु देशेषु गङ्गादयो महानद्यः प्रवहन्ति तेषु देशेषु मगविहारादिपु पुराकाले विहारं कुर्वन्त मासन् ताश्च कदाचिदपि न शुष्यन्ति तस्माद नित्यं विहारमार्गस्थिताना गङ्गादिपञ्चनदीनामेव सूत्रे ग्रहाणं कृतमिति । नदीनामुत्तरणे संतरणे श्रमणानामात्मसंयमविराधनाऽवश्यम्भाविनी । तन्न मात्मविराधना पादादिनामुत्तरणे जलस्थितकण्टकप्रस्तरादिना पादौ विध्यतः, अगाधजले बुडनं वा स्यात्, प्रवावेगेन देशान्तरं वा प्राप्यते, इत्यादि । संयमविराधना नावादिना संतरणे पटकाविराधनाऽवश्यंभाविनी, तीर्थकृतामाज्ञामनादयो दोषा भवेयुः, अनेके वा प्रत्यपाया नावमारूढानां श्रमणानां भवन्ति, तथाहि-संतरणार्थिनं अमर्ण ज्ञात्वा नाविकोऽनुकम्पया तदर्थ नाव स्थलादुदके, उदकात्तीरस्थळे प्रक्षिपेत् , नावाभ्यन्तरस्थं जलं बहिः प्रक्षिपेत् , पूर्व वा ये नावमारूदास्तान् उदके पूर्वतटे वा अवतार्य श्रमणान् नाव