________________
|| अथ सप्तमोद्देशकः ||
गतः षष्ठ उद्देशः, साम्प्रतं सप्तमो व्याख्यायते पूर्वोदेशेनास्य कः सम्बन्धस्तत्राह गाथा - द्वयं भाष्यकारः -'सामन्नओ' इत्यादि ।
गाथा -- सामन्नाओ याणं णिमयी भागया आलोयगं कराविय, कप्पर तीए य
खुयायारा । संभोगो ॥ १ ॥
इइ वृत्तं पुत्रं इद्द, निधीए न कप्पर एवं | निथमणापुच्छिय, संबंधो एत्थ विन्नेओ ॥ २ ॥
छाया - सामान्यतो इयानां निर्धन्थी भागता क्षताचारा । आलोचनां कारयित्वा कम्पते तया व संभोगः ॥ १ ॥ पवम् । विशेषः || २ |
इत्युक्त पूर्वमिह निर्धन्ध्या न कल्पते निर्ग्रन्थमनापृच्छप, सम्बन्धोऽथ
C
व्याख्या—सामान्यतः समुच्चयेन हयानां निर्मन्थानां निर्मन्थीनां च या काचिद निर्मन्थी जागता-अन्यगणात् समागता कीदृशीव्याह- 'खुयायारा' क्षताचारा उपलक्षणात् शबळाचारादिविशेषणविशिष्टा भवेत्तदा 'आलोयर्ण कराविय' आलोचनाम् उपलक्षणात् प्रतिक्रमणादिकं कारयित्वा कल्पते तया सह संभोगो नान्यथेति ॥ १ ॥
1
'इइ बुतं' इत्यादि इति एवं प्रकारेण पूर्वं षष्ठोदेशकस्य चरमसूत्रे कम्, -- अस्मिन् सप्तमोदेशकस्यादिसूत्रे निर्भन्ध्याः केवलं निर्मन्थ्याः निर्ग्रन्थम् अत्र जातावेकवचनं तेन निर्ग्रन्थान् साम्भोगकान् आचार्यादिकान् अनादृष्ठ्य मनुष्ठा एवम् पूर्वोकप्रकारेण अनालोचितपापस्थानया निर्मन्ध्या सह संभोगः कर्त्तुं न कल्पते स यथा मादिशेत् तथा कुर्यादिति भावः, एषोऽत्र सम्बन्धो विज्ञेय इति ॥ २ ॥
अनेन सम्बन्धेनायातस्यास्य सप्तमोदेशकस्य इदमादिर्भ सूत्रम् - "जे णिग्गंथा य इत्यादि ।
सूत्रम्- जे णिमांथा यणिमयीओ य संभोइया सिया नो कप्पड़ णिग्गंचीणं णिग्गंये अणापुच्छित्ता णिग्य अन्नगणाओं आगयं खुयापारं सचलायारं भिन्नायारं किलिहायारचरित्र तहस ठाणस्स अणालोयावेसा जाव अहारिहं पायच्छित्तं तत्रोक अपडिवज्जावेत्ता पुच्छित्तर वा वात्तर वा उबट्टावेत्तए वा संजित्तए वा संदसिंवा, तीसे इत्तरियं दिसं वा अणुदिसं वा उरित्तिए वा धारित वा ॥ ० १ १