________________
ध्यपहारसूत्र छाया ये निर्धन्याश्च निर्ग्रन्थ्यश्च साम्भोगिकाः स्युः नो कल्पते निर्घन्धीनां मिर्मन्यामनापृच्छय निर्ग्रन्थीमन्यगणादागतां क्षताबारां शबलाचारां भिन्नाचारां संक्लिष्टाचारपरित्रा तस्य स्थानस्य अनालोच्य याच यथाई प्रायश्चित्तं तपःकर्म अप्रतिपाद्य प्रष्टुं वा पाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिशं वा अनुविशं या उद्देष्टुं दा धारियतुं वा । स्० १ ॥
भाधम- गिमाया यजिग्गयीओ य' ये निर्ग्रन्थाः श्रमणाः तथा निर्मन्ध्यः श्रमभ्यश्च, 'संभोइया सिपा" साम्भोगिकाः स्युः द्वादशप्रकारकसम्भोगयुक्ता एकत्र प्रामादिषु भवेयु:तिष्ठेयुः, उपलक्षणात् कल्पानुसारेण सार्द्धकोशद्वयपरिमिते दूरेऽपि वा तिष्ठेयुः, तेषां मध्ये 'नो कप्पइ णिग्गंधीणं णिग्गये अणाधुच्छित्ता' नो न कथमपि कल्पते निर्गन्धीनां निन्यान् साम्भोगिकान् माचार्यादिकान् अनामय तेषामाजामन्तरेणेत्यर्थः । किं न कल्पते : तत्राह-णिगंयि' इत्यादि, 'णिग्गंथि अन्नगणाओ आगर्य' निम्रन्थी भ्रमणीमन्यगणाद - अन्यगन्छाद मागतांसमागताम्, कथम्भूतामन्यगणादागतां श्रमणीम् ! तत्राइ 'खुयायारं' इत्यादि, 'खुयायारं क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्राम्, पषां पदानां व्याख्या षष्ठोदेशके यो. ' विशतितमसूत्रे गता, एतादृशक्षताचारादिविशेषणयुक्तामन्यगणादागतां श्रमणीम् , 'तस्स ठाणस्स अणालोयावेत्ता' तस्य पापस्थानस्यानालोच्य येनापराधेन सा मलिना जाता तादृशापराधस्थानस्य मालोचनामकारयिस्वा तत्पापस्थानमप्रकरयिस्वेत्यर्थः'जाव अहारिह पायच्छित्तं तबोकर्म अपडिवज्जावेत्ता' थावद यथाई प्रायश्चित्तं तपःकर्म अप्रतिपाव-मदत्त्वा, अत्र यावत्पदेन 'अपडिक्कमा वेत्ता अनिंदावेत्ता अगरिहावेसा अविउहावेत्ता अविसोहावेत्ता अकरणाए अणभुटावेचा' इत्येतेषां विशेषणानां सङ्ग्रहो भवति, एषां पदानामपि व्याया षष्ठोदेशकस्य त्रयोविंशतितमे सूत्रे गता, येन पापस्थानेन सा दूषिता तादृशपापस्थानस्य प्रतिक्रमणादिकमकारयित्वेत्यर्थः, यथार्ह-यथायोग्य शाखोक्तं प्रायश्चितं तपःकर्म अप्रतिपाय तस्य पापस्थानस्य यथायोग्यं प्रायश्चित्तरूपेण तपःकर्माऽ. दरवेत्यर्थः 'पुच्छिराए वा पाएत्तए वा प्रष्टुं वा वाचयितुं वा, यदि पूर्वोक्तक्षताचारादियुक्ता भन्यगणात् काचित् श्रमणी समागच्छेत् तां गणनायकस्याऽऽजामन्तरेण सुखशातादिकं प्रष्टुं न कल्पते, तथा तस्यै वाचनामपि दातुं न कल्पते श्रमणीनामित्यर्थः, तथा-'उवहावेत्तए वा' उपस्थापयितुं वा महावतेषु भारोपयितुं न कल्पते, तस्या छेदोपस्थापनीय चारित्रमपि न देयम् , 'संजिराए वा सवसित्तए चा' संभोक्तुं वा संवस्तुं वा एतादृशपूर्वोक्तदूषणविशिष्टश्रमण्या सह एकमण्डल्या नाऽऽहारादिव्यवहारः करणीयः, तथा तया सह एकस्मिन्नुपाश्रयादौ निवासोऽपि न फरणीय इति, 'तीसे इचरिय दिस या अणुदिसं वा उदिसित्तए का पारित्तए पा' तस्याः इवरिको दिशं वा मनुदिर्श वा उद्देष्टु' वा धारयितुं वा, एतादृशदोषोपेताये श्रमण्ये इत्वरिकां दिशम् अल्पकालिकी प्रवर्तिन्यादिपदवीम् , अनुदिशम् यावज्जीवनकालिको वा पदवीम्, उद्दष्टुम्-अनुज्ञातुम् धारयितु पदवी दातुं वा न कल्पते ॥ सू० १ ॥