________________
माध्यम् ७० ७ ०२-३
अन्यगणागनिम्रन्थीग्रहणविधिः १६५ पूर्वमन्यगणादागताया मनालोचितपापस्थानायाः साम्भोगिकनिन्थाज्ञामन्तरण मुखशासामध्छनादि निर्यन्थीनां न कल्पते इति प्रोक्तम् , सम्प्रति सविपर्यये मूत्रमाह- 'जे णिग्गंया य णिग्गंधीयो य' इत्यादि ।
सूत्रम्-जे णिग्गंथा य णिग्गंधीओ य संभोइया सिया कपड़ णिगयीणं णिगंये आपुच्छित्ता णिग्गथि अन्नगणाओ आगय खुपायारं सबलायारं भिन्नायारं संकिलिट्ठायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव हारिहं पायच्छित्तं तबोकम्म पडिबज्जावेता पुच्छिचए वा बाएचए वा उवहावेत्तए वा संभुंजित्तए वा संबसित्तए वा, वीसे इसरिय दिसं वा अणुदिसं वा उद्दिसित्तए या धारित्तए वा ॥ सू० २॥
छाया- ये निर्ग्रन्याश्च निर्भन्ध्यभ्य सांभोगिकाः स्युः कल्पते निधीनां निर्म: म्यानाऽऽपृष्छय निग्नेन्थीमन्यगणादागतां क्षताचारां शबलाचारां भिन्नाचार्रा संक्लिप्टाचारचरित्री सस्य स्थानस्थालव्य यायद यथाई प्रायश्चित्तं तपःकर्म प्रतिपाय प्रष्टुं वा वाचयितुं वा उपस्थापयितु वा संभोक्तुं वा संवस्तु वा तस्या इन्वरिकां दिश वा अनुदिशं षा उद्देष्टुं पा धारयितु था ।। सू० २ ॥
भाष्यम् --जे णिग्गंथा य' ये निमंन्धाश्च श्रमणाः, 'णिगंधीमो य' निबन्ध्यः श्रमण्यश्च 'संमोहया सिया' साम्भोगिकाः स्युः तन्मध्यात् 'कप्पई' कल्पते 'णिगंथीणं' निम्रन्थीनां श्रमणीनाम् 'णिगंगे आपुरिछत्ता' निर्ग्रन्थान् साम्भोगिकाचार्यान् भाष्य -पृष्ट्वा तदाज्ञामादायेत्यर्थः, किमित्याह-'णिग्गर्थि' इत्यादि, 'णिग्गंथि अन्नगणाओ आगयं' निम्रन्थीमन्यगणात्- गच्छान्तरात् भागताम् 'खुयाया' क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्रामित्येषां पदानां व्याख्या षष्ठोद्देशकस्य चतुर्विशतितमसूत्रे विलोकनीयेति, 'तस्स ठाणस्स' तस्य स्था. नस्य यस्याऽपराधस्थानस्य संसेवनेन क्षताचारादिका जाता तस्यापरापस्थानस्य 'आलोयावेत्ता' माछोभ्य-आलोचना कारयित्वा 'जाव' यावत्, अत्र यावत्पदेन 'पडिक्कमाचेचा निंदावेत्ता गरिहावेता विउहावेता विसोहावेसा अकरणाए अन्हावेता' एतेषां पदानां संग्रहः, व्याख्या च षष्ठोदेशकस्य चतुर्विशतितमे सूत्रेऽवलोकनीयेति, 'अहारिहं पायच्छित्तं तवोकम्म पडिचज्जावेत्ता' तस्य पापस्थानस्य यथार्ह-यथायोग्य प्रायश्चित्तं तपःकर्म प्रतिपाद्य पापस्थानोचितं प्रायश्चिरूपेण सपो दरवेत्यर्थः, तदनेन क्रमेण तपःकर्मणा सम्यक् ता विशुद्धीकृत्य ततः पश्चात् 'पुनिछत्तए वा' सुखशातादि प्रष्टुं वा, 'वाएत्तए वा' वाचयितुं वा वाचनां दातुं वा 'उबहावेत्तए का' उपस्थापयितुं वा पुनर्महावसेषु समारोपयितुं वा, 'संभुंजित्तर वा संभोक्तुं वा तया सह एकमण्डल्यामाहारादिकं कृतं वा 'संवसित्तए वा' संवस्तुं वा एकत्र मिलित्वा वासं कुत्ते या 'तीसे इसरिय दिसंवा तस्या उपयुक्तप्रकारेग प्रायश्चित्तादिना विशुद्धायाः कृते इत्वरिकाम् अल्पकालिकों प्रत्तिन्यादिपदवीम् , 'अणुदिर्स वा अनुदिशं वा यावजीवनकालिकों प्रवर्तिन्यादिपदवीं वा 'उहिसित्तए वा' उद्देष्टुं वा मनुज्ञातुं वा, धारित्तए वा' धारयितुं वा-तादृशपदव्याः धारण कारयितुं वा कल्पते ॥ सू० २ ।।