________________
पपदारहने पूर्व निर्ग्रन्थीमधिकृत्यान्यगणादागतक्षताचारादिदोषवत्याः स्वगणे स्थापने विषिरुक्तः, सम्प्रति निम्रन्थमधिकृत्य तद्विधिमाह-'जे णिगया य' इत्यादि ।
सूत्रम्-जे णिग्गंथा यणिमांथीभो य संमोइया सिया, कप्पइ णिगंथाणं णिगयीओ आपुच्छित्ता वा अणापुच्छित्सा वा णिग्गंथि अनगणाओ आगये खुयायारं सबलायारं भिन्नापार संकिलिद्वायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव अहारिहं पायच्छि तवोकम्म पडिवज्जावेत्ता पुच्छित्तए वा वाएत्तप वा उपहावतए वा संमुंजित्तए वा संवसिसए बा, तीसे इत्तरियं दिसं वा अणुदिसं वा उदिसिसए वा धारित्तए वा, तं च णिग्गंधी भो नो इच्छेज्जा सेवमेव नियं ठाणं ॥ ० ३ ॥
छाया-ये निन्याश्च निन्ध्याच साम्भोगिकाः स्युः, फल्पते निर्घन्धानां निर्मन्धीः मापृच्छय या अनापृच्छय घा निर्घन्धीमम्यगणादागतां शनाचारां शबलाचारा भिन्नाचारां सीपलटाचारचरित्रां तस्य स्थानस्याऽऽलोच्य यावत् यथाई प्रायश्चित्तं तपःकर्म प्रतिपाच प्रष्टुपा पाचयितुं वा उपस्थापयितुं वासभोक्तुं वा संवस्तुं घा, तस्या स्वरिका दिशं वा अनुदिश वा उद्देष्टुषा धारयितुं वा, तो च निर्घन्ध्यो नो इच्छेयुः सेवेत एव निर्ज स्थानम् ।। सू०३॥
भाष्यम्--'जे णिग्गंथा य णिगंथीओ य संभोइया सिया' ये निम्रन्थाश्च निर्ग्रन्थ्यश्च दयेऽपि साम्भोगिका एकस्मिन् प्रामादौ स्युः, तत्र 'कप्पद णिग्गंथाणं' कल्पते निर्ग्रन्थानाम् 'णिगंथीयो आपुच्छित्ता वा अणापुच्छित्ता वा' निम्रन्थीः श्रमणोः आपृच्छच वा अनाय वा, निम्रन्थोः पृथ्छेयुर्न वेति स्वेच्छा श्रमणानाम् "णिग्गथि अन्नगणाओ आगयं' निम्रन्थीमन्यगणादागताम् 'खुयाया' क्षताचाराम् 'सबलाया' शबलाचाराम् 'मिन्नायार' मिन्नाचाराम् 'संकिलिहायारचरित' संक्लिष्टाचारचरित्राम् , व्याख्या पूर्ववत् 'तस्स ठाणस्स' सस्य स्थानस्य यासप्रतिसेवनाजनितेन मलिना जाता तस्य पापस्थानस्य 'आलोपावेत्ता' आलोन्यआलोचना कारयित्वा 'भार' यावत् यावापदेन प्रतिकाम्यादिपदानां संग्रहोऽर्थश्च पूर्ववदेव 'अहारिहं पायपिछत्तं तवोफम्म पडिवाजावेत्ता' यथाई तरय पापस्थानस्य यथायोग्य प्रायश्चित्तं तपःकर्म प्रतिपाद्य. तदनन्तरम्-'पुच्छितए या' प्रष्टुं वा सुखशातादिकं प्रष्टुं कल्पते 'वाएत्तए वा' वाचयितुं वा-सूत्रादिवाचनां दातुं वा, 'उबढावेत्तर वा' उपस्थापयितुं वा-महाबतेषु समारोपयितुं वा, 'संजित्तए वा' संभोक्तुं वा-एकमण्डले भोजनादिव्यवहारं श्रमणीमिः सह कारयितुमित्यर्थः, 'संवसित्तर वा' संवस्तुं वा एकत्र श्रमणाभिः सह निवाम कारयितुमित्यर्थः कल्पते, 'तीसे इत्तरिय दिसं वा तस्याः कृतप्रायश्चित्तायाः श्रमण्याः इत्वरिकाम्-अल्पकालिका दिशम् प्रवर्तियादिपदवीम् 'अशुदिसं वा' यावस्कथिको प्रवत्तिन्यादिपदवीम् 'उदिसित्तए वा'