________________
भाष्यम् ० ८ सू० २-५
अस्पभारशय्यासंस्तारक ग्रहणविधिः १८७
भाग्यम्- 'सेय' स च भिक्षुः 'अहाल हुस्सगं' यथालघुस्वकम् - एकान्ततो लघुकमिति यथालघुस्वकम् अत्यन्ताऽल्पभारमित्यर्थः 'सेज्जासंथागं' शय्यासंस्तारकम् तत्र शय्या शरीरप्रमाणा संस्तारकः सार्धतृतीयहस्तप्रमाणकः उभयोः समाहारे शय्यासंस्तारकं तत् 'गवे - सेज्जा' गवेषयेत् कीदृशं यथालघुस्वकम् -'जं चक्किया एगेण हत्थेण ओगिक्स' यत्-याशं शभ्यासंस्तारकं शक्नुयात् - समर्थों भवेत् एकेन हस्तेनाऽवगृह्य - गृहीत्वा 'जाव एगाई मा दुयाई वा तिषाई वा' यावदेकाहम् - एकविश्रामपर्यन्तम्, इयहम् - द्विविश्रामम् व्यहम् - त्रिविश्रामं यावत् 'अद्धाणं परिवहित्तए' अध्यानम् - मार्ग परिवोढुं शक्नुयात् । 'अहन्’शब्दोऽत्र विश्रामवाचकः आहारशय्य । संस्तारकादेः कोशद्वयादुपरि नयनस्य शास्त्रे प्रतिष्ठिद्धत्वादिति । किमर्थमेवं कुर्यात् तत्राह - 'एस मे हेमंतगिम्बा भविस्सर' एतन्मे शन्यासंस्तारकं हेमन्तग्रीष्मेषु -हेमन्तग्रीष्ममासेषु उपयोगि भविष्यति ।। सू० २ ॥
1
एतदेव वर्षावासमधिकृत्याsss ' से य' इत्यादि ।
सूत्रम् - सेय अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एगेण इत्येण ओगिज्झ जाव प्रगाह वा दुयाह वा तियाई वा भद्धाणं परिवचिए, एस में वासावासासु भविस्स६ ॥ ० ३ ॥
7
छाया
स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् पफेन.इस्तेनाऽवश्य यावत् एकाई वा इदं वा त्र्यहं घा मध्वानं परिबोदुम् परान्मे वर्षावासेषु भविष्यति ।। सू० ३ ॥
-
भाष्यम् – 'सेय' स च भिक्षुः 'अहालहुस्सगं' यथालघुस्वकम् एकान्ततो लघुकम, इत्यादि सर्व पूर्वसूत्रवदेव व्यादयेयम् नवरम् अयं विशेष:- 'एस मे वासावासासृ भविस्सर' एतद् शय्यासंस्तारकं मे - मम वर्षावासेषु वर्षाकालिकमासेषु उपयोगि भविष्यतीति ॥ सू० ३ ॥
एतदेव पुनः वृद्धावासमधिकृत्याsss - 'से य' इत्यादि ।
सूत्रम् - सेय अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एमेण इत्येणं ओभिज्क्ष जाव एगा वा दुयाह वा तियाई वा चडया वा पंचा वा दूरमात्र अद्धाणं परिवहितए, एस मे बुड्ढावासेसु भविस्सइ ॥ सू० ४ ॥
छाया - स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् एकेन इस्तेन अवगृह्य यावदेकाई घा इथई वा त्र्यहं वा चतुराई वा पञ्चाहं वा दूरमपि मध्वानं परिवहुम्, पष मे वृद्धावासेषु भविष्यति ॥ सू० ४ ॥