________________
२३६
ग्यवहारसूत्रे पूर्वेण सम्बन्धः । तदा कथं कल्पते । इत्याइ-'अह पुण एवं जाणेज्जा' अथ पुनरेवं जानीयात्'एग पायं अंता किच्चा' एकं पादमन्तरस्य कृत्वा, 'एग पायं चाहि किच्चा' एकं पादमेलुकस्य-द्वारस्य बहि:-बहिर्भागे कृत्वा 'एलुयं विक्खंभइत्ता' एलके-गृहद्वारं विष्कम्भयित्वा क्योश्वरणयोर्मध्ये कृत्वा ददल्या इस्तात्काल्पते, 'एयाए एसणाए पसमाणे लमेज्जा एतया एपणया एषयन् यदि लमेत, तदा 'आहारेजा' आहरेत्- आहारं कुर्यात् तादृशमन्नपानादिकं ग्रहीतुं कल्पते इति भावः 'एयाए एसणाए एसमाणे णो लभेज्जा णो आहारज्जा' एतया एषणया एपयन् यदि नो लमेत तदा नो आईरेत आहारं नो कुर्यात् । एषः प्रथमदिनभिक्षाग्रहणविधिरुक्तः, एवंरी - त्यैव द्वितीयादितिथिविषयेऽपि योजनीयमिति । एवम् 'विइयाए से कप्पइ दोणि दत्तीयो भोयणस्स पडिगाहितए दो पाणगस्स' द्वितीयायां तिथौ 'से' तस्य यवमध्यचन्द्रप्रतिमा प्रतिपन्नस्याऽनगारस्य कल्पसे वे दत्ती भोजनस्य-भक्तौदनादेः प्रतिग्रहीतुं तथा वे दत्ती पानकस्य प्रतिग्रहीतुम् । कदा-कल्पते । तत्राह--सम्वेहि दुप्पयचउप्पयाइपहिं आहारकखीहि सत्तेहि पडिनियत्तेहि' सर्वेषु द्विपदचतुष्पदादिषु आहारकाक्षिषु सत्त्येषु-प्राणिषु प्रतिनिवृत्तेपु अन्नायउंछं सुद्धोवइई जाव नो आहारज्जा' अज्ञातोछे शुद्धोपहतं यावत् नो आहरेत् , इत्यादि पदानि प्रतिपदालापकोक्तवद् व्याख्येयानि ।
___'एवं तइयाए तिणि जाव पण्णरसीए पण्णरस' एवं तृतीयायां तिथी तिम्रो यावत् पञ्चदश्यां पञ्चदश, पूर्वोक्तकमेण एकैकां दत्ति वर्द्धयन् पञ्चदश्यां-पूर्णिमायां पञ्चदश दत्तीभोजनस्य, पञ्चदश पानकस्य प्रतिग्रहीतुं कल्पते ।
माप्तस्य शुक्लपक्षे दत्तीनां वर्द्धमानतामुपदर्य मासस्य कृष्णपक्षे दत्तीनां हासता दर्शयितुमाह -'बहुलपक्खस्स' इत्यादि, 'बहुलपक्खस्स पाडियए से कप्पा चोइस दत्तीओ' बहुलपक्षस्य-कृष्णपक्षस्य प्रतिपदि प्रथमदिवसे तस्य-यवमध्यचन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य चतुर्दश दत्तोमोजनस्य तथा चतुर्दश दत्तीः पानकस्य प्रतिग्रहीतुं कल्पते इति भावः । एवम् 'बीयाए तेरस' द्वितीयायां त्रयोदश "जाव' यावत्, यावत्पदेन तृतीयायां द्वादश, चतुर्ध्यामेकादश, पञ्चम्याम् दश, एवं क्रमेण हापयन् 'चोइसीए एगं दत्ति भोयणस्स' चतुर्दश्यामेकां दत्ति भोजनस्य 'एगं दत्ति पाणगस्स' एफा दत्ति पानकस्य प्रतिग्रहीतुं कल्पते । कदा ! इत्याइ–'दुप्पयचउप्पयाइएहि' द्विपदचतुष्पदादिषु भोजनकाङ्क्षिपु सत्वेपु-प्राणिपु प्रतिनिवृत्तेषु, इत्यादि 'जाव नो आधारेज्जा' यावत् नो आहरेत्, एतया एषणया एषयन् लमेत भाइरेत, मुतया एषणया नो लभेत नो भाईरेदिति पूर्ववद च्यालयेयम्, ततः 'अमावासाए से प अभत भवई' अमावास्यायां-मासस्य चरमे दिवसे स च अभक्तार्थः, न मक्तममक्तं-भोजनराहित्य तदेव प्रयोजनं यस्य सोऽभत्तार्थः, उपोषितो भवतीति । 'एवं खल एसा जमजमचंदंपडिमा' एवमुपर्युक्तप्रकारण एषा-पूप्रदर्शिता यवमयचन्नप्रतिमा 'अहामृत्तं यथासूत्रम्-सूत्रानति