________________
माम्यम् ० ७ सू० २७
राज्यगराधऽयप्रानुकापनाविधिः १८३ ग्यवछिन्न परम्परागतमेव वर्नते तादृशेषु, अत एव 'अपरपरिमाहिएम' अपरपरिगृहीतेयु-न परेण केनापि राज्ञा परिगृहीतेषु राजपरावर्तेषु 'सच्चेव ओग्गहस्स पुव्यणुन्नरणा' सा एवं पूर्वावग्रहस्याऽनुज्ञापना या पूर्वराज्ञः सकाशाद् गृहीता-अनुज्ञापना कृता सैवाऽवग्रहस्याऽनुज्ञापना तिष्ठति । कियन्तं कालं सैव पूर्वाऽनुज्ञापना तिष्ठति ? तत्राह-'अहालंदवि ओम्गहे' यथालन्दमप्यवग्रहः, लन्दशब्दोऽत्र कालवाचकस्तेन यावन्तं कालं स राजबंशोऽनुवर्तते तावन्तं कालम् , अथवा यावत्काल श्रमणस्तत्र तिष्ठेत तावत् कालपर्यन्तमपि अवहे पूर्वराजाऽवग्रहे सैव पूर्याऽनुज्ञापना वर्तते, न पुनरस्मिन् राज्ञि सिंहासने उशवेष्टे स भूयोऽपि अवग्रहं प्रति अनुज्ञापयितव्यः । साधुः साध्वी वा पूर्वराजा कालगतः, द्वितीयो राज्येऽभिषिक्तः अनेन प्रकारेण राज्ये परिवर्तनं जातम् परन्तु सम्प्रति-तस्मिन् देशे प्रथमस्य राज्ञ आज्ञा न गता, दायादेषु विभागो न जातः, वंशपरम्परागतस्य राज्ञो. विच्छेदो न जातः, वंशपरम्परागत एवं तत्राभिषिकः, प्रत्यन्तरराजन्येन कगापि राज्य र परिशीलम् तावत्यालरी: पूज्ञ एवं स्वाहानुज्ञपनया स्थातव्यं श्रमगैरिति भावार्थः ॥ सू० २६ ॥
मथ पूर्वोक्तस्य विपर्यये सूत्रमाह--'से रज्जपरियहेमु' हयादि ।
सूत्रम्-से रज्जपरियट्टेस असंथडेमु बोगडेनु बोच्छिन्नेसू परपरिम्गहिएसु मिक्खुभावस्स अट्ठाए दोच्चंपि ओग्गहे अणुभवेयवे सिया ॥ मू० २७ ॥
॥ ववहारे सत्तमो उद्देसो ॥७॥ छाया-तस्य राजपरावपु असंस्कृतेषु व्याशतेषु व्यवच्छिन्नेषु परपरिगृहीतेषु भिक्षुभाषस्याऽधाय द्वितीयमपि भवप्रहोऽनुशापयितव्यः स्यात् ।। सू. २७ ॥
॥ध्यवहारे सप्तम उद्देशः || भाष्यम्-'से रजपरियझेसु' 'से' तस्य श्रमणस्य राजपरावर्तेषु यत्र पूर्वराज्ञः परिवर्तनं जातम् पूर्वराज्ञि कालंगते सति तत्रापरो राजाऽभिषिक्तस्तदेशेषु 'असंघहेसु' असंस्तृतेषु असमर्थेषु - अपरराजाऽऽकमणनिवारणार्थमशक्तेषु, कोऽप्यन्यो राजा तत्रागत्य तद्राज्यं विलपितुं शक्नोति तादृशेषु त्रुटितपूर्वराज्यसंस्थितिष्वित्यर्थः 'वोगहेमु' व्याकृतेषु-विकृति प्राप्तेषु मन्यवंशीयेयादैवा विभज्य स्वायत्तीकृतेषु वोच्छिन्नेमु' व्यवच्छिन्नेषु-ज्यपगतेषु पूर्ववंशीयराजशासनेपु, अतएव 'परपरिग्गहिएम' परपरिगृहीतेषु, परेण प्रत्यन्तरराज्ञा स्वा. घीनीकृतेषु 'भिक्खुभावस्स अट्टाए' भिक्षुभावस्याऽर्थाय, तत्र भिक्षो:-श्रमणस्य मावः-ज्ञानदर्शन-चारित्ररूपः, तस्याऽर्थाय प्रयोजनायय थाऽवस्थितभिक्षुभावसंपादनायेत्यर्थः 'मम भिक्षुभावो मा खण्डितो भूयात् परिपूणों भवतु तदर्थ मिति, अथवा भिक्षुभावोऽचौर्याल्यं तृतीयं व्रतं तस्याऽर्थायअचौर्यबतपरिरक्षायै 'दोच्चपि' द्वितीयमपि वारम् , एकवारं पूर्वराजसमीपे अवग्रहस्याऽनुज्ञापना