________________
। चउत्थो उद्देसो। तो अणुग्याइया पणना तंजहा-हत्यकम्म करेमाणे १, मेहुणं पडिसेक्माणे २, राइमोयणं भुंजमाणे ३ ॥१॥ ____ तो पारंचिया पण्णता, तंजहा-दुढे पारंचिए १, पमत्ते पारंचिए २, अन्नमन्नं करेमाणे पारंचिए ३ ॥२॥
___ तो अणवट्टप्पा पण्णता, तंजहा-साहम्मियाणं तेण्णं करमाणे १, अन्नधम्मियार्ण तेण्णं करेमाणे २, इत्थादालं दलमाणे ३ ॥३॥
तओ नो कपंनि पन्चावित्तए तंजहा-पंडए १, बाइए २, की सू०४ ॥ एवं मुंडावित्तए || मू० ५ ॥ सिक्खा वित्तए ॥ सू० ६ ॥ उचहाविनए ॥ मू० ७॥ सं . जित्तए । ० ८ ॥ संवासित्तए ॥ ०९॥
तओ नो कप्पति वाइत्तए, जहा- अविणीए, विगइपडिवरे, अविभोमवियपाड्डे ॥ तओ कति वाइत्तए, जहा-विणीए, नोविगइपडिबद्धे. विश्रोसबियपाइडे ।१श तो दुस्सन्नप्पा पण्णता, तंजा--दृष्ट्ढे, मुढे, ग्महिए ॥ १२ ॥ तओ मुसष्णप्पा पण्णता, तंजद्दा अदुद्दे, अमृद्ध, अव्युग्गहिए ||१३||
निगंथि च णं गिलायमाणि पिया वा भाया था पुनो वा पलिस्सएज्जा तं च निग्गंधी साइज्जेज्जा, मेहुणपडि सेवणपत्ता, आवज्ञइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥१४॥
निग्गंथं च णं गिलायमाणं माया चा भगिणी वा धूया वा पलिस्सएग्जा, तं च निगंथे साइज्जेज्जा मेहुणपडिसेवणपने आवज्जइ चाउम्मासियं परिहारहाण अणुग्याइयं ॥
नो कप्पद निग्गंधाण वा निग्गंधीणं चा असणं वा पाणं वा खाइम वा साइमं का पहमाए पोरिसीए पडिग्गाहित्ता पच्छिम पोरिसिं उवाइणावितए, से य आइच्च उवाइणाविप सिया तं नो अप्पणा मुंजिजा, नो अन्नेसि अणुप्पएज्जा, एगते बहफासुए यडिले पडिले हित्ता पमज्जित्ता परिद्ववेयब्चे सिया, तं अपणा झुंजमाणे अन्नेसि वा दस्त्रमाणे आवडजइ चाउम्मासियं परिहारहाणं उग्याइयं ॥१६॥
नो कप्पइ निग्गंधाण वा निग्गंधीण वा असणं वा पाणं वा खाइमं वा साइम वा परं अद्धजोयणमेराए उपाइणाबित्तए, से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुजिज्जा, नो अन्नेसि अणुप्पएज्जा, पगते बहुफामुए थडिछे पडिलेहिता पमज्जित्ता परिट्टवेयव्वे सिया, तं अप्पणा मुंजमाणे अन्नेसि वा दलमाणे आपज्जा चाउम्मासियं परिहारहाणं उग्याइयं ॥१७॥