________________
भाज्यम् उ० १ सू. ३५
पायर्योपाध्यायायकै काभावे आलोचनायिधिः ४५
छाया-भिक्षुश्चाऽभ्यतरमकत्यस्थान सेवित्या इच्छेदालोचयितुं यौवात्मन माचायोपाध्यायान् पश्येत् तेषाम् अन्तिके प्रतिकामेत् निदेत् गहेत व्यावसेंत विशोधयेत् मकरणतयाऽभ्युत्तिष्ठेत् यथाई तपःकर्म प्रायश्चित्तं प्रतिपधेत । ।नो चैयारमन भायायोपाध्यायान यष सांभोगिक सार्मिक पश्येन् बहुश्रुतं बहागौ तस्य अन्तिके आलोचयेत् प्रतिकामेत निवेत गहेत ध्यावत विशोधयेक्ष अकरणतया अभ्यक्तिप्टेत यथाई तपाकर्म प्रायश्चितं प्रतिपधेत २ । नो चैव सांभोगिकं सार्मिकं यत्रैवाऽन्यसांभोगिकं सामिकं पश्येत् बहुश्रुत्त बहागम तस्य अन्तिके आलोषयेत् प्रतिकामेत् निदेत् गद्देत व्यायत्तेत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाई तपःकर्म प्रायश्निसं प्रतिपत ३ । नो धेवान्यसांभोगिकं यव सारूपिकं पश्येस्' बहुश्रुतं यहागमं तस्य अन्तिके आलोचयेत् प्रतिकामेत् निन्देन गत व्यायत्तेत विशोधयेत् अकरणतया मभ्युतिष्ठेत् यथाई तपःकर्म प्रायश्चित्तं प्रनिपधेत ४ । नो चैव सारूपिकं यत्रेव भमणोपासर्फ पश्चान्कृतं पश्येत् बहुश्रुतं बलागम कल्पते तस्यास्तिके भालोषयेत् प्रतिकामेत् निवेस् गहेत व्यावतत विशोधयेत् अकरणतया अभ्युस्तिष्टेन् यथाई तपःकर्म प्रायश्चित्तं प्रतिपधेत ५ । नो चैव श्रमणोपासकं पश्चात्कृतं यत्रैव सम्यग्भावितानि चैत्यामि पश्यत् तेषाम् अन्तिके आलोधयेत् प्रतिक्रामेत् निंदर गहें त ध्यावत विशोधयेत् अकरणतया अभ्युतिष्ठेत् यथाई तपाकर्म प्रायश्चित प्रतिपद्यत ६ । ना चैव सम्यग्भावितानि चैत्यानि पश्येत् वहिप्रामस्थ या नगरस्य वा निगमस्य या राजधान्या का खेटस्य पा कर्मटस्य था मडम्पस्य या पत्तमस्य या द्रोणमुखस्य वा आश्रमस्य वा संबाधस्य वा संनिवेशस्य या प्राची नाभिमुखो पा उदीचीनाभिमुखा था करतलपरिगृहीतं शिरमावर्त मस्तके अंजलि कृत्वा पर वषेत्-पतातो मेऽपराधाः एतावत्कृत्व. अहमपराद्धः, अईतां सिद्धानाम् अस्तिके भालोचयेत् प्रतिकामेत् निषेत् गर्दैत ध्यावनत पिशोधयेत् अकरणतयाऽभ्युसिठेत् यथाई तपाकर्म प्रायश्चित्तं प्रतिपद्येत ७ इति ब्रवीमि ॥ ० ३५|
॥ इति प्रथमोइशः समाप्तः ॥२॥ भाष्यम् --'भिक्खू य अन्लयर' इति। 'भिक्खू य अन्नपर' भिक्षुश्च अन्यतरत् अनेकेषु प्राणातिपातादिश्वकृत्येषु मध्ये यत्किमप्येकम् 'अकिच्चद्वाणं' अकृत्यस्थानं कर्तुमयोग्यमकृत्यम् , अकृत्यं च तत्स्थानमकृष्यस्थान प्राणातिपातादिलक्षणम् 'सेवित्ता' सवित्वा 'इच्छज्जा' इच्छेत् अमिलषेत् 'आलोइतर' मालोचयितुं पापस्यालोचना कर्तुमिच्छत् तथाहि--मोइनीयकोदयाद्वा प्राणातिपातादिलक्षणस्याऽकृत्यस्य प्रतिसेवनं कृत्वा विगलितप्रमादो दुष्कृतकर्मणः कटुविपाकमालोध्य तादृशकममलभपनेतुं तस्य कर्मणः प्रायश्चित्तं महातुमिच्छेदिति ।
सत्यामन्यालोचनेच्छ.यां कुत्र कस्याने आलोचना कुर्यादिति जिज्ञासायामाइ-'जत्थेव' यत्रैव स्थानविशेष प्रामादौ उपाश्रयविशेषे वा 'अप्पणो आयरिय उवज्झाए पासेज्जा' आन्मन आचार्योपाध्यायान् पश्येत् स च आलोचना कमिछुः आत्मनः स्वकीयगणसम्बन्धिनो नतु परगणाऽवस्थितान् आचार्योपाध्यायान् पश्येत् अकृत्यस्य दूरीकरणे सस्कृत्यस्य च करणे काल.