________________
भाग्यम् उ० ३ ० १--१ असमाप्तश्रुतनि पर्यापस्याचार्यादिषवषिधिः ८७ कारणकलापैः यदि कदाचित् सोऽशुभकर्मोदयात् तत्तत्सम्बन्धिकारणविशेषाद्वा निरुदपर्यायो मूत्वा पुनः शुभकर्मोदयादीक्षां गृह्णाति, एवं तस्य पूर्वपर्यायकाले समाचरितान् संघोपकारकगुणान् स्मृत्वा तस्य तदिवसे एवं आचार्योपाध्यायपदवी दातुं कल्पते इत्यनुज्ञातं भगवतेति न कोऽपि दोष इति शिष्यप्रश्नसमाधानमिति ।। सू० ९॥
पूर्व निरुदपर्यायस्य पुनर्दीक्षिते सति तदिवस एवाचार्यादिपददानविधिरुक्तः, साम्प्रतं तादृशस्यैवासमाप्तश्रुतस्य तद्विधिमाह-'निरुवासपरिया' इत्यादि ।
सूत्रम् –निरुद्रवासपरियाए समणे णिग्गये कप्पइ आयरियउवायत्ताए उरिसि. तए समुच्छेयकापसि तस्स आयारपकप्पस्स देसे अवहिए सेय 'अहिज्जिस्सामि'-त्ति अहिज्जेज्जा एवं से कप्पड़ आयरियउवज्झायत्ताए उदिसित्तए, से य 'अहिज्जिस्सामि'त्ति नो अहिज्जेज्जा एवं से नो कप्पइ आयरियउवज्झायत्ताए उदिसित्तए तदिवस ॥ सू० १०॥
छाया–मिरुद्धवर्ष पर्यायः अमणो निर्ग्रन्थः कल्पते माचार्योपाध्यायतया उद्देष्टुम् , समुच्छेदकल्पे तस्य स्खलु आचारप्रकल्पस्य देशोऽवस्थितः स च मध्येच्यामी-ति अधीयीत, पधं तस्य कल्पते प्राचार्योपाध्यायतयोद्देष्टुम् । स च 'अध्येण्यामी-ति नो अघीपीत पर्व तस्य नो कल्पले प्राचार्योपाध्यायतया उद्देण्डं तहिवसम् ।। सू० १०॥
भाष्यम् - 'निरुद्धवासपरियाए' निरुद्धवर्षपर्यायः, निरुद्धो विनष्टो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः । अयं भावः–त्रिषु वर्षेषु परिपूर्णेषु यस्य असमानश्रुतस्य पूर्वपर्यायो निरुद्यो विनष्टो भवेत् । अथवा अपूर्णेषु त्रिषु वर्षेषु समाप्तश्रुतस्य वर्षपर्यायो निरुद्धः स्यादिति, एतादृशः 'समणे णिर्ग' श्रमणो निम्रन्थः 'कप्पई' कल्पते 'आयरिय उवझायत्ताए उधिसित्तए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देण्टु स्थापयितुम्, त्रिवर्षपर्यायः श्रमणो निर्मन्थः आचार्यतया. उपाध्यायतया वा उद्देष्टुं कल्पते इति भावः । कदा कल्पते ! इत्याह-'समुच्छेयकप्पंसि' इत्यादि, 'समुच्छेयकप्पंसि' समुच्छेदकल्पे कल्पस्य समुच्छेदकाल पाचार्य गणनायके कालं गते सतीत्यर्थः अन्यस्य बहुश्रुतस्य लक्षणपूर्णस्य चाऽसत्वे तस्य प्राचार्यतया उपाध्यायतया वा उद्देष्टुं कल्पते। कथं कल्पते ! इत्यत्र विधिमाह-'तस्स णं' तस्य खलु प्रस्तुतश्रमणनिर्मन्यस्य यद्यपि सः अबहुश्रतोऽस्ति किन्तु अध्ययनसमर्थो भवेत् तादृशस्य तस्य यदि 'आयारपकप्पस्स' माचारप्रकल्पस्य आचाराननिशीथाध्ययनस्य 'देसे देशः किञ्चित्प्रमाणोऽश: 'अवहिए' अवस्थितः-अपठितरूपेण स्थितो वर्तते, किञ्चित्प्रमाणोऽशो नाधीतः, सूत्रमधीतम् अर्थस्तु नाघाप्यघोत इति, 'से य' तं च