________________
भाष्यम् उ० १० सू० ३०-३१
दीक्षपर्यायकमेण सूत्राध्यापनविधिः २६५ एतन्नामकमध्ययनम् । 'वेसमणोवाए' वैश्रमणोपपातः एतन्नामकोऽध्ययनविशेषः । तथा'वेलंahaare नाम अज्झणं' वेलंघरोपपातो नामाध्ययनम् 'उद्दिसित्तए' उद्देष्टुं वाचयितुमध्यापयितुमित्यर्थः ।
एतेषामरुणोपपातादिनामाऽव्यय नानामधिष्टातारस्तत्तदध्ययनसराना मानोऽरुणादयो देवाः सन्ति तानरुणादिदेवान् हृदये संप्रधार्य ये श्रमणा यदा अरुणोपपातादिकानि अध्ययनानि परावर्त्तन्ते तदा तेषामन्तिके स्वकीयस्वकीयाऽध्ययनपरावर्त्तनाऽनुग्रहीतास्ते देवा अञ्जलिमुकुलितस्वा दशाऽपि दिश उद्योतयन्तः प्रादुर्भवन्ति, प्रादुर्भूय च किङ्करभूताः सन्तोऽध्ययन परावर्त्तकान् पर्युपासते, वेलन्धरा धरणा वरुणाश्च देवाः वेल्लम्बरोपपातादिपाठकानामन्तिके गन्धोदकादि वर्षो वर्षान्ति, तथा अरुणा गरुडा श्रमणाश्च देवा अरुणोपपातादिकाऽऽध्ययनपरावर्तनेनाऽऽवर्जिताः सन्तः तत्तदन्तिकमुपागत्य सुवर्णरजतादीनां दृष्टि कुर्वाणा दासवद उपासते ब्रुवते च हे श्रमणाः ! भादिशत किं कुर्मो वयमिति ॥ सु० २९ ॥
अथ त्रयोदशवर्षपर्यायमधिकृत्याह--- 'तेरसवासपरियायस्स' इत्यादि ।
-
सूत्रम् - तेरसवासपरियायस्स समणस्स णिम्गंथरस कप्पर उडाणसुष समुद्वाree afraोrare णागपरियावणिया नाम अयणं उद्दित्तिए । सू० ३० ॥
छाया - प्रयोदशवर्षपर्यायस्य अमणस्य निर्मन्थस्य कल्पते. उत्थानश्रुतं समुत्थानभूतं देवेन्द्रोपपातो नागपर्यापनिका नामाध्ययनमुद्देष्टुम् ॥ ० ३० ।।
भाष्यम्- 'तेरसवासपरियायस्स' त्रयोदशवर्षपर्यायस्य यम्य दीक्षापर्यायस्त्रयोदशवर्षांत्मकः कालो व्यतीतस्तादृशस्य, 'समणस्स णिम्यस्स' श्रमणम्य निर्मन्यस्य 'कप्पड़' कल्पते, 'उद्वाणसुई उत्थानश्रुतम् एतन्नामकमध्ययनम् । तथा - 'समुत्थानसुए समुत्थानश्रुतम् एतन्नामकमध्ययनम् । तथा 'देविंदोत्रत्राए' देवे दोपपातः - देवेन्द्रोपपातकनामकमध्ययनम् । 'नागपरियाणिया नाम अज्झयणं' नागपर्यापनिका नामकमध्ययनम् 'उद्दित्तिए' उद्देष्टुम्, त्रयोदशवर्षपर्यायस्य श्रमणस्य उत्थानश्रुतादिनामकानि - अध्ययनानि अध्यापयितुं कल्पते ||
एतेषामध्ययनानामयमतिशयः त्रयोदशवर्षपर्यायः श्रमणो निर्मन्थो यत्र स्थानविशेषे सुचेतसा मनःप्रणिधानपूर्वकम् उत्थानश्रुतं परावर्तयति सचैत्र स्थानविशेष कुलमामदेशा उत्तिष्ठन्ति उद्वशीभवन्ति, तदनन्तरं कार्ये निष्पन्ने सति समुन्नते परावर्त्यमाने पुनरपि ते कुलग्रामदेशा स्वस्थीभूय निवसन्ति । एवमुपर्युक्तप्रकारेण स्वनामसद देवेन्द्र पपात इति देवेन्द्रपर्यापनिका - नागपर्यापनिकाऽध्ययनात् देवेन्द्रा नागदेवाश्च स्वस्वाध्ययनाध्येतॄणां समीपे समागच्छन्ति, समागल्य च किङ्करचत् तान् पर्युपासते, एष एवातिशय उत्थानादिश्रुतानाम् || सू० ३० ॥
भ्य. ३४