________________
भाग्यम् उ० १ २०३४
अवधायितस्य पुनरागमने विधिः ।
-Mann
स तत्र यदि कस्यापि नवदीक्षितस्य छेदोपस्थापनीयसम्बधी कालः समासो भवेत्तदा तल्लिनस्थितस्यैव निर्मन्या(नियंठा)पेक्षया, तथा स्थानाङ्गकथितचतुर्मक्षयपेक्षया च ते नवदीक्षिनं चारित्रे स्थापयितुं कल्पते इति । अत्रेदं तात्पर्यम्-पार्श्वस्थादि संसक्तपर्यन्तानि पञ्च सूत्राणि भावलिङ्गपरित्यागविषयकाणि ततस्तत्र प्रायश्चित्तदानमभिहितम्, इ. परपाषण्डप्रतिमासूत्र तु दम्पलिङ्गपरित्यागविषयकमतोऽत्रालोचना मुक्त्वा नान्यत् प्रायांचतं प्रतिपादितम् ॥ सू०३३ ॥
पूर्व भावलिङ्गद्रव्यलिङ्गपरित्यागे विधिः प्रोकः, साम्प्रतं इन्यभावोभयलि परित्यज्य गतस्य तत्रैव गणे पुनरागन्तुमिच्छतो विधिमाह-'भिक्खू य' इत्यादि ।
सूत्रम् -भिक्खू य गणाभो अवकम्म ओहावेज्जा, से य इच्छेज्जा दोपि तमेव गणं उपसंपग्जिचा णं विहरिचए, नस्थि णं तस्स तप्पत्तिए केइ छए वा परिहार वा नन्नत्थ पगाए सेहोवद्वावणियाए । सू० ३४ ॥
छाया-भिक्षुश्वगणादवक्रम्यावधावेत् स चेच्छेत् द्वितीय व तमेव गणमुपसंपच बलु पिहा नास्ति स्खलु तस्य सत्प्रयायकः कश्चित् छदा या परिद्वारा दा नान्यक एकया शैक्षोपस्थानिकया । सू०३४ ।।
भाष्यम् –'भिक्खू य' इति । 'भिक्खू य' यः कश्चिद् भिक्षुः 'गणाओ अवकम्म' गणादपक्रम्य गणात् स्वकीयग छात् भपक्रम्य निर्मात्य 'ओहावेजमा' अवधावत् पञ्चमहानतपयांयात् पराङ्मुखो मूत्वा गृहस्थपर्यायं प्रति गच्छदित्यर्थः ‘से य इच्छेज्जा' स वेच्छत् यः गृहस्थपर्यायमाश्रितः स पुनरपि साधूना सदुपदेशात् माग्यवशाच्च भावपरावर्तनेन इच्छेत् 'दाच्यपि तमेव गा द्वितीयमा वारं समेव गणम् 'उपसपग्निचा पं विहरिजए' उपसंपद्य स्वीकृत्य विहाँ पुनः तत्रैव गणेदीक्षा ग्रहाका संयमयात्र निर्वाहयितुमिच्छेत्, पुनरागमनप्रश्न कोदशं प्रायश्चित्तं दातव्यम् ! नया दारभ्यम् ! इत्याइ–'पस्थिण तस्स' नास्ति खल तस्य 'तप्पत्तइए' तत्प्रत्यायकः संयमत्यानिमित्तकः 'केइ छेए वा परिहारे वा' कश्चित् छेदो वा परिहारा वा, न भवति खल तस्य कश्चित् छेदनाम परिहारनामकं वा प्रायश्चित, तस्मिन् छेदपरिहारप्रायश्चित्तस्य कारणाभावात् । वाह किं कर्त्तव्यम् ! इत्याह-'णण्णत्थ पगाए सेहोवद्यावणियाए' ना-यत्र एकया शैक्षोपस्थापनिकया तस्य शैक्षोपस्थानिकां विहाय नान्यत् किमाप प्रायश्चित दात्तव्य स्थान , मूलत एव तस्मै पुनर्नुतनामेब दीक्षां दद्यात् , तस्य सर्वथा गृहस्थपर्यायस्वीकृत वादिति ।। यू ० ३४ ॥
पूर्व पार्थस्थादिप्रतिमाविषये भालोचनाविधिः प्रोक्तः, साम्प्रतं भिक्षणा मकृत्यस्याने सेविते तस्यालोचनादिकं कस्य पाच कर्तव्यम् । इति तद्विधिमाह-'भिक्खू य' इत्यादि ।