________________
સરસ્વતિબહેન મણીલાલ શાહ
RE भाष्यम् उ० ६९० २४
अन्यगणागतनिधीग्रहणविधिः १११ पूर्व क्षताचारादिविशेषणविशिष्टाया निर्घन्ध्याः सहवासो निषिद्धः, साम्प्रतं तद्विपर्यये सूत्रमाह-कप्पई' इत्यादि ।
सूत्रम्-कप्पइ णिग्गंधाण वा णिगंथीण वा णिग्गथि अन्नगणामो आगय खुपायार सवलायार भिन्नायारं संकिलिढायारचरितं तस्स ठाणस्स आलोपावेत्ता पडिक्कमावेचा निंदावेत्ता गरिहावेत्ता विउद्यादेत्ता विसोहावेत्ता अकरणाए अन्सुहावेसा अहारिहं पायच्छित तदोकम्म पडिवज्जावेत्ता उबवावेत्तए वा संभुजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारिनए वा ।। सू० २४ ॥
॥ व्यवहारे छटो उद्देसो समत्तो ॥ ६॥ छाया कल्पते निग्रंन्धानां वा निर्ग्रन्धीनां चा निधीम् अन्यगणादागतां सताबारां शालाचारां भिन्नावारां संक्लिष्टाचारचरित्रां तस्य स्थानस्याऽऽलोच्य प्रतिकाम्य निम्दायित्वा गई यित्वा विकुटय, विशोध्य अकरणाय अभ्युत्थाप्य ययाई प्रायश्चित्तं तपःकर्म प्रतिपाद्य उपस्थापयितुं वा संभोर्नु वा संवस्तुं वा, तस्या इत्वरिकां दिशं या मनुदिर्श वा उद्देष्टुं वा धारयितुं वा ।। सू. २४॥
व्यवहारे पष्ठ उद्देशकः समाप्तः॥६॥ भाष्यम् –'कप्पई' कल्पते 'णिग्गंथाण वा णिम्गयीण वा निग्रन्थानां वा निमन्धीनां वा 'णिग्गंथि अन्नगपाओ आगयं' निम्रन्थी–श्रमणीम् अन्यगणात् - परकीयगच्छादागताम् 'खुयाया' क्षताचाराम्-बिनष्टाचारवतीम् , इत आरभ्य संक्लिष्टाचारचरित्रामितिपर्यन्तानां व्याख्या पूर्वसूत्रे गता, 'तस्स हाणस्स आलोयावेत्ता' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेवनां कृतवती तस्य पापस्थानस्य आलोच्यमलोचना कारयित्वा 'पडिक्कमावेत्ता' प्रतिक्राम्य-पापस्थानात् परावर्त्य 'निंदावेत्ता' निंदायित्वा-आत्मसाक्षिकी निन्दा कारयित्वा 'गरिहावेत्ता' गर्हयित्या गुरुसाक्षिकी निन्दा कारयित्वा 'विउट्टावेत्ता' विकुट्य-चारित्रं निर्मलं कारगिल्या 'चिसोहावेत्ता' विशोध्य-पापस्य विशोधि कारयित्वा 'अकरणार अब्भुटावेना' अकरणाय भविष्यति पुनरकरणाय अभ्युत्थाप्य पुनर्ने करिष्यामीति प्रतिज्ञाम कारयित्वा 'अहारिहं पायच्छिचं तबोकम्म' यथाहै यथायोग्यम् यस्य पापस्थानस्य यादृशं प्रायश्चित्तं शास्त्रे कथितम् तादृशं प्रायश्चित्तं तपःकर्म 'पडिवज्जावेत्ता' प्रतिपाद्य प्राप्य दरवेत्यर्थः "उवहावेत्तए वा' उपस्थापयितुं वा--महानतेषु पुनः स्थापयितुम् 'संभंजित्तए वा संभोक्तु वा एकमहल्यामाहारादि कनु वा 'संवमित्तए वा' संवस्तुं वा तया सह एकत्र वसती निवासं कर्तुं वा, तथा
व्य. २१